________________ गाथा-९-१२ २-दीक्षाविधि-पञ्चाशकम् बहुजणविरुद्धसंगो, देसादायारलंघणं चेव / उव्वणभोगो य तहा, दाणादि वि पगडमण्णे तु // 59 // 2/9 साहवसणम्मि तोसो, सति सामथम्मि अपडियारो य / एमाइयाणि एत्थं, लोगविरुद्धाणि णेयाणि // 60 // 2/10 तिगं / सर्वस्य चैव प्राणिमात्रस्य, निन्दा जुगुप्सा, विशेषतो विशेषेण / तथा च गुणसमृद्धानां बहुगुणानां ऋजूनां स्वस्थाशयानां धर्मकरणं धर्मक्रिया सामान्येन तस्यां हसनं परिभवबुद्ध्या, रीढा अवज्ञा, जनपूजनीयानां मातापितृ[मातृपितृ]प्रभृतीनाम् // 8 // बहुभिर्जनैलॊकैर्ये विरुद्धा विरोधभाजस्तैः सह सङ्गः सम्पर्कः, देशाद्याचारलङ्घनम्, चैव आदिशब्दात् कुलग्रामाद्याचारपरिग्रहः, उल्बणभोगश्च तथा देशकालविभववयोऽवस्थाद्यनुचितो दानाद्यपि, प्रकटमन्ये तु तथाविधशिष्टलोकाऽसम्मतम् // 9 // साधूनां शिष्टानाम्, व्यसने तोषः परितोषः सति सामर्थ्य व्यसनापहाररूपे, अप्रतीकारश्चानुद्यमश्च व्यसनविघातशैथिल्यमित्यर्थः / एवमादिकान्यत्र विद्वल्लोकप्रसिद्धानि / लोकविरुद्धानि ज्ञेयानि ज्ञातव्यानि // 10 // सुन्दरगुरुयोगमाह - नाणाइजुओ य गुरू, सुविणे उदगादितारणं तत्तो। अचलाइरोहणं वा, तहेव वालाइरक्खा वा // 61 // 2/11 ज्ञानादियुतश्च गुरुः ज्ञानदर्शनाभ्यां चारित्रेण च युक्तो गुरुर्भवति, स्वप्ने स्वप्न मनोविज्ञानरूपे, उदकादितारणमुदक-ज्वलनादिव्यसनेभ्य[गर्तादिभ्यः अटी.]स्तारणं निस्तारणम् / ततो गुरोः सकाशात् पश्यति आत्मन उदकादिषु निमज्जतोऽवधारणं तेषां चाक्रामतां वारणं निवारणम् / अचलादिषु पर्वत-प्रासाद-वृक्ष-शिखरादिषु, रोहणं चारोपणं वा तत इति सम्बध्यते, तथैव च व्यालादिभ्यो रक्षा वा, स्वप्ने तत एव, अनेन सुन्दरगुरुयोगो व्याख्यातः // 11 // ___ तदेवं प्रस्तुतदीक्षार्हस्य समवसरणप्रक्रमविरचनद्वारेण दीक्षार्थमागमनं विशिष्टकाले प्रदिदर्शयिषुस्तावदिदमाह वाउकुमाराईणं, आहवणं नियनिएहिं मन्तेहिं / मुत्तासुत्तीए किल, पच्छा तक्कम्मकरणं तु // 62 // 2/12