SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 20 २-दीक्षाविधि-पञ्चाशकम् गाथा-४-८ कस्य च दीक्षाधिकारित्वमित्याह दिक्खाएँ चेव रागो, लोगविरुद्धाण चेव चागो त्ति / सुंदरगुरुजोगो वि य, जस्स तओ एत्थ उचिओ त्ति // 54 // 2/4 दीक्षायामेव प्रस्तुतायां रागोऽनुरागो वक्ष्यमाणः, लोकविरुद्धानां चैव वक्ष्यमाणानां त्यागः, इति परिहाररूपः सुन्दरः सम्यग् ज्ञान-सदनुष्ठानसम्पन्नः स चासौ गुरुश्च तेन योग उचितसम्बन्धो यस्याधिकृतजीवस्यास्ति, तकोऽसौ अत्र दीक्षायाम् उचितो योग्य इति // 4 // [गाथात्रिकेण] दीक्षारागमेवाह - पयईए सोऊण व, दट्ठण व केइ दिक्खिए जीवे / मग्गं समायरन्ते, धम्मियजणबहुमए निच्चं // 55 // 2/5 एईए चेव सद्धा जायइ पावेज्ज कहमहं एयं ? / भवजलहिमहानावं निरवेक्खा साणुबंधा य // 56 // 2/6 विग्घाणं चाभावो, भावे वि य चित्तथेज्जम चत्थं / एयं दिक्खारागो, निद्दिटुं समयकेऊहिं // 57 // 2/7 तिगं / __प्रकृत्या स्वभावेन, श्रुत्वा वा दीक्षागुणान्, दृष्ट्वा वा कांश्चित् दीक्षितान् जीवान् मार्ग समाचरतः सतः, धर्मं चरन्तीति धार्मिकास्ते च ते जनाश्च तेषां बहुमतान् सम्मतान्नित्यं सर्वकालम् // 5 // ___ एतस्यामेव प्रस्तुतदीक्षायाम्, श्रद्धा रुचिः जायते प्रादुर्भवति / प्राप्नुयां लभेयं कथमहमेतां दीक्षां, कीदृशीं ? भवजलधिमहानावं संसारसमुद्रमहाद्रोणीम्, तत्तरणाव्यभिचारिणीम् / सा च श्रद्धा निरपेक्षा सांसारिकफलनिरपेक्षतया, सानुबन्धा चागामिककालभाविसन्ताना चाव्यवच्छिन्नेत्यर्थः // 6 // विघ्नानां चोपद्रवाणां च अभावोऽदृष्टसामर्थ्याद्, भावेऽपि च सद्भावेऽपि च, विघ्नानां कथञ्चिन्निरुपक्रमक्लिष्टकर्मोदयात् चित्तस्थैर्यमत्यर्थं चित्तदा_मतीव / एतत् पूर्वोक्तम्, दीक्षारागो निर्दिष्टं कथितम् [तः] / समयकेतुभिः समयज्ञैः / / 7 / / [गाथात्रयेण] लोकविरुद्धप्रतिपिपादयिषयाऽऽह - सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धाणं / उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं // 58 // 2/8
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy