________________ // द्वितीयं दीक्षाविधि-पञ्चाशकम् // एवं श्रावकधर्मविधिमभिधायाधुना सिंहावलोकितन्यायेन प्राक्कालभावि सकृबन्धकाऽपुनर्बन्धकगतं दीक्षाविधिमधिकृत्याह - नमिऊण महावीरं, जिणदिक्खाए विहिं पवक्खामि / वयणाउ निउणनयजुयं, भव्वहियट्ठाय लेसेण // 51 // 2/1 नत्वा नमस्कृत्य महावीर्यविराजनात् महावीरस्तम्, जिनदीक्षायाः प्रस्तुतायाः विधि प्रवक्ष्याम्युपायमभिधास्ये, वचनादागमात्, निपुणनययुतं सूक्ष्मनीतिसमन्वितम् / भव्यहितार्थं तथाविधभव्यसत्त्वोपकाराय, लेशेन सङ्केपेण // 1 // दीक्षास्वरूपमाह - दिक्खा मुंडणमेत्थं, तं पुण चित्तस्स होइ विण्णेयं / न हि अप्पसंतचित्तो, धम्मऽहिगारी जओ होइ // 52 // 2/2 दीक्षा मुण्डनमत्र, 'दीक्षा, मौण्ड्य-इज्या-उपनयन-नियम-व्रतादेशेषु- [पा.धा० 609] इति धातुपाठात् तत्पुनर्मुण्डनं चित्तस्य भवति विज्ञेयमुत्कटक्रोधादिकषायलवनरूपत्वात् न ह्यप्रशान्तचित्तः क्रोधादिदूषितचित्तः, धर्माधिकारी यतो भवति / 'अप्पसत्तचित्तो' स्वल्पसत्त्वचित्त इति पाठान्तरं वा / आपत्स्ववैक्लव्यकरमध्यवसानकरं सत्त्वं शास्त्रहरुक्तं तदल्पम्, यस्मिश्चित्ते तदल्पसत्त्वं चित्तमस्येति सोऽयमल्पसत्त्वचित्तः / शेषं तदेव // 2 // (1. अप्पसत्तचित्तो. अटी. जे.) किमित्यप्रशान्तचित्तोऽल्पसत्त्वचित्तो वा धर्माधिकारी न भवति / यतोऽस्या दीक्षाया असम्भव इत्याह चरमम्मि चेव भणिया, एसा खलु पुग्गलाण परियट्टे / सुद्धसहावस्स तहा-विसुज्झमाणस्स जीवस्स // 53 // 2/3 चरम एव सर्वान्त्य एव, भणिता प्रतिपादिता, एषा खलु दीक्षा पुद्गलानां परिवर्ते समयप्रसिद्ध, शुद्धस्वभावस्य निर्मलस्वकीयभावस्य तथाविशुध्यमानस्य तत्कालोचित चित्तविशुद्धिमनुभवतः सतः, जीवस्यात्मनः, तेनासावेव क्षीणप्रायकर्ममलो धर्माधिकारी दीक्षायोग्यः // 3 //