SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 14 १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-३५-३८ अत एवाह - गहणाउवरि पयत्ता, होइ असन्तो वि विरइपरिणामो / अकुसलकम्मोदयओ, पडइ अवण्णाइ लिंगमिह // 35 // 1/35 ग्रहणादुपरि अणुव्रतग्रहणोत्तरकालम्, प्रयत्नात् क्रियाविशेषमूलादप्रमादात्सूत्रसमुत्थाद् भवति असन्नपि प्रागवस्थायां विरतिपरिणामो देशविरतिपरिणतिः, अकुशलकर्मोदयतो देशचारित्रावरणीयकर्मोदयेन, पतति च कस्यचित् स एव परिणामः पूर्वावस्थायां सन्नपि, अवज्ञादि अवज्ञानमवज्ञा, आदिशब्दादबहुमानादिपरिग्रहो, अवज्ञा आदिर्यस्य तदवज्ञादि, लिङ्गं चिह्नमिह देशविरतिपरिणामे प्रस्तुते विज्ञेयमिति ध्येयम् // 35 // तत्प्रतिपादनार्थं चाप्रमादो विधेय इत्याह ग्रन्थकारः - तम्हा निच्चसतीए, बहुमाणेणं च अहिगयगुणम्मि / पडिवक्खदुगंछाए, परिणइआलोयणेणं च // 36 // 1/36 तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य / उत्तरगुणसद्धाए य, एत्थ सया होइ जइयव्वं // 37 // 1/37 जुम्मं तस्मान्नित्यस्मृत्या अभिगृहीताणुव्रताविस्मरणेन बहुमानेन च, सदन्तःकरणरूपेण भावेन अधिकतगणे प्रतिपन्नगणे प्रतिपक्षाधिकृतगुणापेक्षया हिंसादयः, तेषाम, जगप्सा परिहारो द्रव्यतो भावतश्च स्वयमकरणम्, न तु हिंसादिप्रवृत्तानां निन्दा, परिविवाद[परपरिवाद]प्रसङ्गात्, तस्य च निषिद्धत्वात् कषायपरिकर्मादिषु / यथोक्तम् - परपरिवायमि कए, जड़ नाम हवेज्ज कज्जनिप्फत्ती। ता लोए सच्च-सोएसु आयरो कस्स होज्जाहि // [ ] परिणत्यालोचनेन च परिणतः जीवाजीवस्वरूपाऽनवस्थितलक्षणायां तथाभावदर्शनेन, आलोचनमवधारणं तेन च // 36 / / तीर्थकरभक्त्या जिनपूजाकरणाभिलाषातिरेकरूपया, सुसाधुजनपर्युपासनया च सद्गुर्वादिसेवया च, उत्तरगुणश्रद्धया उत्तरगुणस्थानश्रद्धया च, अत्राणुव्रतपालने, सदा भवति यतितव्यम्॥३७॥ एवमसंतो वि इमो, जायइ जाओ य न पडइ कयाई / ता एत्थं बुद्धिमया, अपमाओ होइ कायव्वो // 38 // 1/38
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy