SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 249 गाथा-११-१५ १९-तपोविधि-पञ्चाशकम् एतस्यैव प्रसंगेन लब्धिकालमाह - संवच्छरेण भिक्खा, लद्धा उसभेण लोगनाहेण / सेसेहिं बीयदियहे, लद्धा पढमभिक्खाओ // 907 // 19/11 संवत्सरेण भिक्षा लब्धा ऋषभेण लोकनाथेन / शेषैरिति व्यक्तम् / द्वितीयदिवसे प्रव्रज्यादिवसापेक्षया लब्धाः प्रथमभिक्षाः इति व्यक्तम् / इति गाथार्थः // 11 / / तथातित्थंकरनाणुप्पत्तिसन्निओ तहऽपरो तवो होति / पुव्वोइएण विहिणा, कायव्वो सो पुण इमो त्ति // 908 // 19/12 तित्थं गाहा / तीर्थकरज्ञानोत्पत्तिरिति संज्ञा सञ्जाता यस्य तत् तीर्थकरज्ञानोत्पत्तिसंज्ञितं / पुंस्त्वं तु सर्वत्र प्राकृतत्वात् / तथेति समुच्चये / अपरमन्यत् तपो भवति स्यात् / पूर्वोदितेन विधिना ऋषभादिक्रमेण गुर्वाज्ञया विशुद्धक्रियया च मतान्तरेण तन्मासदिनेष्वित्येवंलक्षणेन / 'कायव्वो त्ति' कार्य। 'सो पुण त्ति' तत्पुनः प्रस्तुततपः। 'इमोत्तिइदं वक्ष्यमाणम् / इतिः समाप्तौ / इति गाथार्थः // 12 // एतदेवाह - अट्ठमभत्तंतम्मि य, पासोसहमल्लिरिट्ठनेमीणं / वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं // 909 // 19/13 उसभाइयाणमेत्थं, जायाइं केवलाइ नाणाई / एयं कुणमाणो खलु, अचिरेणं केवलं 'लहइ // 910 // 19/14 अट्ठम गाहा / उसभ गाहा / अष्टमभक्तान्त एव उपवासत्रयावसान एव / चशब्द एवकारार्थः पार्श्वर्षभमल्लिरिष्टनेमीनां जिनानां केवलान्युत्पन्नानीति योगः / वासुपूज्यस्य द्वादशजिनस्य चतुर्थेनैकोपवासरूपेण / षष्ठभक्तेनोपवासद्वयरूपेण शेषाणामेकोनविंशतेर्जिनानामिति // 13|| ___ ऋषभादिकानां जिनानां / अत्र तपसि कृते / जातान्युत्पन्नानि / केवलानि केवलसंज्ञितानि / ज्ञानानि संवेदनानि / अत एतत्तीर्थकरज्ञानोत्पत्तिसंज्ञितं तपः कुर्वाणः खल्वचिरेण केवलं लभत इति व्यक्तम् / उपैतीति पाठान्तरं चेति गाथाद्वयार्थः // 14 // (1. उवेइ अटी.जे / ) तथातित्थगरमोक्खगमणं, अहावरो एत्थ होइ विन्नेओ / जेण परिनिव्वुया ते, महाणुभावा तओ य इमो // 911 // 19/15 ___ तित्थ गाहा। तीर्थकरमोक्षगमनं नाम / अथानन्तरं / 'अवरो त्ति' अपरमत्र तपोऽधिकारे। भवति स्यात् / 'विन्नेओ त्ति' विज्ञेयं येन तपसा परिनिर्वृता निर्वाणं गताः / ते
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy