SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ गाथा-४-७ १९-तपोविधि-पञ्चाशकम् 247 स्यादिति गाथार्थः // 3 // एसो बारसभेओ, सत्तनिबद्धो तवो मणेयव्वो / एयविसेसो उ इमो, पइन्नगोऽणेगभेदो त्ति // 900 // 19/4 इह तपः शब्दस्य प्राकृतत्वेन पुल्लिंगनिर्देशः, एतदनन्तरोक्तं द्वादशभेदं उभयेषां भेदानां मीलना / सूत्रनिबद्धं शासनोक्तम् तपस्तपस्या 'मुणेयव्वो त्ति' ज्ञातव्यम् / एतद्विशेषस्तु अनन्तरोक्ततपोभेद एव / 'इमो त्ति' इदं वक्ष्यमाणं तपः प्रकीर्णकं व्यक्तितः सूत्रानिबद्धं न भिक्षुप्रतिमादीवत् सूत्रे निबद्धमित्यर्थः / न चोत्सूत्रत्वमस्य द्वादशभेदतपस्यन्तर्भावात् / तच्च अनेकभेदमनेकविधालंबनत्वात् / इतिशब्दः समाप्तौ / इति गाथार्थः // 4 // प्रकीर्णकमेव तपो दर्शयन्नाह - तित्थगरनिग्गमादी, सव्वगुणपसाहणं तवो होइ / भव्वाण हिओ नियमा, विसेसओ पढमठाणीणं // 901 // 19/5 तीर्थकरनिर्गमादि येन तपसा तीर्थकरा निष्क्रान्ताः / आदिशब्दात् तीर्थकरज्ञाननिर्वाणादिग्रहः / किंभूतमिदमित्याह-सर्वगुणसाधकं तीर्थकरनिर्गमनाद्यालंबनस्य शुभभावप्रकर्षरूपत्वेन ऐहलौकिकाद्युपकारकारित्वात् / तपो भवतीति व्यक्तम् / अत एव भव्यानां हितं नियमादिति व्यक्तम् / विशेषतः पुनः प्रथमस्थानिनामव्युत्पन्नबुद्धीनाम्, हितत्वादेव निरालंबनतयापि शुभभावप्रकर्षसंभवात् सर्वमपि हितमेवेति गाथार्थः // 5 // तत्र तीर्थकरनिर्गमतपः प्रतिपादयंस्तावदाह - तित्थगरनिग्गमो खलु, ते जेण तवेण निग्गया सव्वे / ओसप्पिणीए सो पुण, इमीए एसो विणिहिट्ठो // 902 // 19/6 तीर्थकरैर्निर्गमे गृहवासाद् यत्कृतं तपस्तत्तीर्थकरनिर्गमः / खलुरलंकारे। तच्च कीदृशमिति? आह-ते तीर्थकरा येन तपसा निर्गता गृहवासात् सर्वेऽवसर्पिण्याम् / 'सो पुण त्ति' तत्पुनस्तपोऽस्यां वर्तमानायाम् / ‘एसो त्ति' एतद्वक्ष्यमाणम् / 'विणिहिट्ठो त्ति' उक्तम् / इति गाथार्थः // 6 // एतदेवाह - सुमइ त्थ निच्चभत्तेण निग्गओ वसुपुज्ज जिणो चउत्थेण / पासो मल्ली वि य अट्ठमेण सेसा य छद्रेणं // 903 // 19/7
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy