SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 244 १८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-४९-५० एतदकरणे दोषमाह - एएसिं सइ विरिए, जमकरणं मयपमायओ सो उ / होअइयारो सो पुण, आलोएयव्वओ गुरुणो // 895 // 18/49 'एएसिं ति' एतेषां प्रतिज्ञाविशेषाणां 'सइ त्ति' विद्यमाने 'विरिए त्ति' वीर्ये 'जमकरणं ति' यदविधानम् / कथं ? 'मयप्पमायओ त्ति' गर्वालस्याभ्यां / 'सो उ त्ति' स पुनः / 'होयइयारो त्ति' जायतेऽतिक्रमश्चरणस्य। 'सो पुण त्ति' सोऽतिचारः पुनः / 'आलोएयव्वओ ति' निवेदनीयः शुद्ध्यर्थम् / 'गुरुणो त्ति' आलोचनाचार्यस्य / इति गाथार्थः // 49 // उक्तार्थफलभणनेन प्रकरणमुपसंहरन्नाह - इय सव्वमेवमवितहमाणाए भगवओ पकुव्वंता / सयसामत्थणुरूवं, अइरा काहिंति भवविरहं // 896 // 18/50 'इय त्ति' एतदभिग्रहजातम् / 'सव्वं ति' समस्तम् / ‘एवं ति' एवमुक्तन्यायेन / 'अवितहं ति' अविपरीतम् / कथं ? 'आणाए त्ति' आदेशेन, न स्वमत्या / कस्येत्याह-'भगवओ त्ति' आप्तस्य / ‘पकुव्वन्त त्ति' प्रकुर्वाणाः / कथमिति? आह-'सयसामत्थणुरूवं ति' निजशक्त्यनुसारेण / 'अइर त्ति' शीघ्रम् / 'काहिति त्ति' विधास्यन्ति / 'भवविरहं ति' संसारक्षयम् / इति गाथार्थः // 50 // [अष्टादशं भिक्षुप्रतिमा पञ्चाशकं समाप्तम् ] // प्रतिमाकल्पप्रकरणं वृत्तितः समाप्तमिति //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy