SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ गाथा-४-८ १८-भिक्षप्रतिमा-पञ्चाशकम् ___ 231 कः पुनः साधुः प्रतिमाद्वादशकस्य प्रतिपत्ता भवतीत्याह - पडिवज्जइ एयाओ, संघयणधिईजुओ महासत्तो / पडिमाउ भावियप्पा, सम्मं गुरुणा अणुण्णाओ॥८५०॥ 18/4 प्रतिपद्यतेऽभ्युपगच्छति, एताः प्रतिमाः, संहनन-धृति-युतः प्रशस्तसंहनन-दृढधृतिसमन्वितो, महासत्वो महाध्यवसायोऽविक्लवत्त्व महाध्यवसायसम्पन्नो वा, प्रतिमाः प्रस्तुताः, भावितात्मा धर्मवासितान्तरात्मा, सम्यग् न्यायेन गुरुणा, भगवता श्रीसङ्घन वा, अनुज्ञातः कृतानुज्ञः // 4 // गच्छे च्चिय निम्माओ, जा पुव्वा दस भवे असंपुण्णा / नवमस्स तइयवत्थू, होइ जहण्णो सुयाभिगमो // 851 // 18/5 गच्छ एव समूह एव, निर्मातो निष्पन्नो, यावत् पूर्वाणि दश भवेयुः असम्पूर्णान्युत्कर्षेण, नवमस्य प्रत्याख्यानपूर्वस्य, तृतीयवस्त्वाचारवस्तु भवति जघन्यो अल्पीयान् श्रुताभिगमः श्रुतपरिज्ञानं श्रुतसम्पत्तिरित्यर्थः / / 5 / / वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी / एसण अभिग्गहीया, भत्तं च अलेवडं तस्स // 852 // 18/6 व्युत्सृष्टः परिकाभावेन, त्यक्तो भावतो ममत्वपरित्यागेन, देहो येन स तथा / उपसर्गान् दिव्य-मानुष-तिर्यकृतानाऽत्मसंवेदनीयान् सहत इत्युपसर्गसहः / यथैव यद्वत् जिनकल्पी जिनकल्पप्रतिपन्नस्तदवदपसर्गसह इत्यर्थः / एषणा सप्तविधा, असंसृष्टा, संसृष्टा, उद्धता, ४अल्पलेपा,५ अवगृहीता, प्रगृहीता, उज्झितधर्मा, तत्राद्ययोर्द्वयोरग्रहः पञ्चास्तु ग्रहः, पुनरपि विवक्षितदिवसे द्वयोरभिग्रहः, एका भक्ते, एका पाने, अभिगृहीता प्रतिपादितन्यायेन, भक्तं चान्नं च अलेपकृत् तस्य समयप्रसिद्धम् // 6 // गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं / दत्तेग भोयणस्सा, पाणस्स वि एग जा मासं // 853 // 18/7 गच्छात् समुदायात् विनिष्क्रम्य विनिर्गत्य, प्रतिपद्यतेऽभ्युपगच्छति, मासेन निर्वृतां मासिकी महाप्रतिमां, दत्तिरेकाविच्छेदप्रदानरूपा, भोजनस्यान्नस्य, पानस्याप्येका, यावन्मासं मासमभिव्याप्य // 7 // आदीमज्झवसाणे, छग्गोयरहिंडगो इमो णेओ / णाएगरायवासी, एगं च दुगं च अण्णाए // 854 // 18/8
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy