________________ 205 गाथा-४-७ १६-प्रायश्चित्तविधि-पञ्चाशकम् कस्य पुनरिदं भावतः प्रायश्चित्तं सम्भवतीत्याह - भव्वस्साणारुइणो, संवेगपरस्स वणियं एयं / उवउत्तस्स जहत्थं, सेसस्स उ दव्वतो णवरं // 748 // 16/4 भव्यस्यासन्नमोक्षस्य, आज्ञारुचेरागमबहुमानिनः, सम्यग्दृष्टः संवेगपरस्य चारित्रिणः संविग्नस्य, वर्णितं कथितम् एतत्प्रायश्चित्तम् उपयुक्तस्य सर्वापराधस्थानेषु दत्तावधानस्य, यथार्थसत्यं स्वकार्यकारि, शेषस्य त्वेतद्गुणविकलस्य, द्रव्यत एव, नवरं केवलम्, न पुनः स्वार्थविधायि // 4 // इहे(है)व भावार्थमाह - सत्थत्थबाहणाओ, पायमिणं तेण चेव कीरंतं / एयं चिय संजायति, वियाणियव्वं बुहजणेणं // 749 // 16/5 शास्त्रार्थबाधनात् प्राणातिपातादिरूपात्, प्रायमिदं प्रायश्चित्तम्, न पुनः प्राणातिपाताद् शास्त्रबाधया तत्सम्भवः, शास्त्रार्थाराधनस्यैव गरीयस्त्वात् / सत्यपि कल्पविहिते प्राणातिपातादौ तदसम्भवात् / तेन चैव शास्त्रार्थबाधनेनैव क्रियमाणं क्रियारूपं प्रायश्चित्तम् / एतदेव प्रायश्चित्तमेव पापरूपमेव सञ्जायते, शास्त्रप्रतिषिद्धविधीयमानप्राणातिपातादिवत् / विज्ञातव्यं निश्चेतव्यम् / गंभीरसारया प्रज्ञया बुधजनेन तत्त्वज्ञसमवायेन // 5 // एतदेव व्यक्तीकर्तुमाह - दोसस्स जं णिमित्तं, होति तगो तस्स सेवणाए उ / न उ तक्खउ त्ति पयडं, लोगंमि वि हंदि एयं ति // 750 // 16/6 दोषस्यापराधस्य यन्निमित्तं यदवन्ध्यकारणम्, भवत्युत्पद्यते तको दोषः तस्य दोषनिमित्तस्य सेवनया तु सेवनयैव न तु नैव तत्क्षय इति दोषक्षयः / प्रकटं प्रसिद्धम् / लोकेऽपि जनसमुदायेऽपि, हन्तेत्यामन्त्रणे / एतदिति कार्यकारणरूपम् / अयमत्र वाक्यार्थः-अधिकारिण एव शास्त्रार्थाबाधया प्रवृत्तस्य दोषविशुद्धिहेतु प्रायश्चित्तं / यस्तु शास्त्रार्थोल्लङ्घनेन दोषविशुद्धये प्रायश्चित्तकर्मणि प्रवर्तते तस्य प्रायश्चित्तासेवनक्रियापरस्यापि न दोषविशुद्धिः / दोषमूलस्य शास्त्रार्थबाधनस्य तदवन्ध्यहेतोस्तदवस्थत्वात्। तस्माद्दोषविशुद्धिमिच्छता श्रेयोऽर्थिना शास्त्रार्थाराधन एव प्रयत्नः करणीयः // 6 // एतच्च प्रायश्चित्तं यत्समानोक्तं पूर्वसूरिभिस्तत्सम्बन्धप्रदर्शनायेदमाह - दव्ववणाहरणेणं, जोजितमेतं विहिँ समयंमि / भाववणतिगिच्छाए, सम्मं ति जतो इमं भणितं // 751 // 16/7