SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 192 १५-आलोचनाविधि-पञ्चाशकम् गाथा-५-८ कर्मभिर्जीवस्य व्यवदानतश्चित्तविशुद्धः तथा विगमो बन्धापगमः / तत् पुनर्व्यवदानं चित्तविशुद्धिलक्षणम्, अनयाऽऽलोचनया, नियमानियमेन, विधिनाऽऽगमोक्तेन, सदा सर्वकालं सुप्रयुक्तया सम्भवति / तस्माद्विधेया गुणवत्त्वादालोचनेति भावः / / 4 / / सुप्रयुक्तालोचना तावदुक्ता, तद् व्यतिरेकमाह - इहरा विवज्जओऽवि हु, कुवेज्जकिरियादिणायतो णेओ / अवि होज्ज तत्थ सिद्धी, आणाभंगा न पुण एत्थ // 699 // 15/5 इतरथाऽन्यथा, विपर्ययोऽपि विपर्यासोऽपि / हुर्वाक्यालङ्कारे / कुवैद्यक्रियादिज्ञाततो ज्ञेयो, यथा कुवैद्योपदेशाच्चिकित्सा नेष्टसिद्धये, प्रत्युतानाय, आदिशब्दादसिद्धविद्यादसिद्धमन्त्राच्च गुरोः, विद्यामन्त्रसाधनपरिग्रहः / अपिः सम्भावने, अपि नाम भवेत्, तत्र कुवैद्यक्रियादौ सिद्धिरिष्टफलनिष्पत्तिः स्वपुण्यसामर्थ्यात्, आज्ञाभङ्गात् सर्वज्ञाताविराधनाद् न पुनरत्र दुष्प्रयुक्तालोचनायाम् // 5 // एतदेव व्यनक्ति - तित्थगराणं आणा, सम्मं विहिणा उ होइ कायव्वा / तस्सऽण्णहा उ करणे, मोहादतिसंकिलेसो त्ति // 700 // 15/6 बंधो य संकिलेसा ततो न सोऽवेति तिव्वतरगाओ। ईसिमलिणं न वत्थं सुज्झइ नीलीरसादीहिं // 701 // 15/7 जुम्मं / तीर्थकराणामाज्ञा सम्यग्विधिना तु विधिनैव भवति कर्तव्या / तस्या आज्ञाया अन्यथा त्वन्यथैव करणे निवर्तते [ने]मोहाद् विपर्यासाद् अतिसङ्क्लेश इति, अतिसङ्क्लिष्टाध्यवसाय: // 6 // बन्धश्च कर्मबन्धश्च सङ्क्लेशाद् अशुद्धाध्यवसायात् ततः सङ्क्लेशात् न स बन्धः अपैत्यपगच्छति। तीव्रतरकाद अतिशयतीवात् / अत्रैव दृष्टान्तमाह-ईषन्मलिनं मलसम्पृक्तम्, न नैव वस्त्रमाच्छादनम्, शुद्ध्यति शुद्धिमनुभवति, नीलीरसादिभिरूपरागसम्पादनसमर्थद्रव्यविशेषैः // 7 // एत्थं पुन एस विही, अरिहो अरिहंमि दलयति कमेणं / आसेवणादिणा खलु, सम्मं दव्वादिसुद्धीए // 702 // 15/8 दारगाहा /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy