SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ // पञ्चदशं आलोचनाविधि-पञ्चाशकम् // शीलाङ्गविधिप्रतिपादनानन्तरं तद्विशुद्धये, शास्त्रदृष्टमालोचनामाह - नमिऊण तिलोगगुरुं, वीरं सम्मं समासओ वोच्छं। आलोयणाविहाणं, जतीण सुत्ताणुसारेणं // 695 // 15/1 नमस्कृत्य नत्वा त्रिलोकगुरुं लोकत्रयपूज्यं वीरं कषायादिशत्रुपराक्रमवन्तं सम्यक् न्यायेन भावक्रियाविशुद्धिलक्षणेन समासतः सङ्क्षपेण वक्ष्ये प्रतिपादयिष्यामि, आलोचनाविधानं आलोचनाविषयकर्तव्योपदेशम् यतीनां साधूनां सूत्रानुसारेणागमानुसारेण // 1 // आलोयणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं / वइमादिएहि सम्म, गुरुणो आलोयणा णेया // 696 // 15/2 आलोचनमकृत्ये यतीनामविधेये, विषयभूते, अभिविधिनाऽभिव्याप्त्या, दर्शनं प्रकटनम्, तद् एतदात्मन इति गम्यते / इतिशब्दो भिन्नक्रमः, पुरस्ताद् योजनीयः / लिङ्गैर्लक्षणैः वागादिकैः वाक्कायाकारविशेषैः, सम्यगविपरीतं गुरोराचार्यस्य पादमूल इति सामर्थ्यम् आलोचना इति विज्ञेया प्रस्तुतशब्दार्थभावेन // 2 // नन्वकृत्ये समासेविते यत्कर्म बद्धम्, तद्बद्धमेवानुभवनीयं च, कः पुनरालोचनया गुण इत्याशङ्क्याह - आसेविते विऽकिच्चेऽणाभोगादीहिँ होति संवेगा। अणुतावो तत्तो खलु, एसा सफला मुणेयव्वा // 697 // 15/3 आसेवितेऽप्यकृत्ये समाचरितेऽप्यविधेये, अनाभोगादिभिरज्ञातकर्मदोषसामग्रीवैकल्यादिभिः भवति जायते / संवेगात् संसारभयाद् अनुतापः पश्चात्तापस्ततोऽनुतापात्, खल्वेषाऽऽलोचना सफला फलवती मन्तव्या विज्ञेया, नापाथिका // 3 / / भावार्थमाह - जह संकिलेसतो इह, बंधो वोदाणओ तहा विगमो / तं पुण इमीइ नियमा, विहिणा सइ सुप्पउत्ताए // 698 // 15/4 यथा सङ्क्लेशतः संङ्क्लेशाच्चित्ताऽविशुद्धिलक्षणात्, इह प्रवचने बन्धो ज्ञानावरणादि
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy