SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 190 १४-शीलाङ्गविधि-पञ्चाशकम् गाथा-४७-५० भावप्रधानाः साधवः इत्युक्तम्, अत्र भावार्थमाह - संपुण्णा वि य किरिया, भावेण विणा न होति किरिय त्ति / णियफलविगलत्तणओ, गेवेज्जुववायणाएणं // 691 // 14/47 सम्पूर्णाऽपि च क्रिया प्राणातिपातादिविरतिरूपा भावेन सम्यक्त्वादिना विना न भवति क्रियेति निजफलविकलत्वात् / गैवेयकोपपातज्ञातेन ग्रैवेयकोपपातोदाहरणेन // 47 // आणोहेणाणंता, मुक्का गेवेज्जगेसु उ सरीरा / न य तत्थासंपुण्णाएँ साहुकिरियाएँ उववाओ // 692 // 14/48 आज्ञा भागवती ओघेन सामान्येन अनन्तानि, अनन्तसंख्यानि समयप्रसिद्धानि / मुक्तानि (जीवैः अटी.) अतीतकाले ग्रैवेयकेषुतु लोकपुरुषग्रीवाभरणस्थानीयविमानेषु पुनः, शरीराण्यप्यकैकजीवेन देवभवसम्बन्धिवैक्रियाणि, न च तत्र तेषु ग्रैवेयकेषु, असम्पूर्णया खण्डरूपया, साधुक्रियया, उपपातो जन्म // 48 // ता णंतसोऽवि पत्ता, एसा न उ दंसणं पि सिद्धं ति / एवमसग्गहजुत्ता, एसा न बुहाण इट्ठ त्ति // 693 // 14/49 तत् तस्माद् अनन्तवारानपि प्राप्तैषा सम्पूर्णक्रिया, न तु दर्शनमपि सम्यक्त्वमपि, सिद्धमिति निष्पन्नं न सञ्जातमिति भावः / एवमुक्तनीत्या असद्ग्रहयुक्ताऽसदभिनिवेशसमन्विता एषा क्रिया। न नैव बुधानां विदुषाम् इष्टेत्यभिमता / तस्माद् भावसहितैव क्रियेष्टफलसाधिका // 49 // इय णियबुद्धीएँ इमं, आलोएऊण एत्थ जइयव्वं / अच्चंतभावसारं, भवविरहत्थं महजणेणं // 694 // 14/50 इति प्रागुक्तन्यायेन निजबुद्ध्याऽऽत्मीयधियाऽविपर्यस्तया, इदमिष्टफलसाधकत्वम् आलोच्य निरुप्य, अत्र क्रियायां प्रतिपत्तव्यम् यतितव्यं प्रयत्नः करणीयः, अत्यन्तभावसारमतिशयभावप्रधानं यथा भवत्येवं क्रियाविशेषणमेतत् // भवविरहार्थं मुक्तिनिमित्तं महाजनेन साधुजनेन // 50 // ॥शीलाङ्गविधि-पञ्चाशकं चतुर्दशं समाप्तम् //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy