SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 182 १४-शीलाविधि-पञ्चाशकम् गाथा-१४-१७ एतद्विभावनायाह - जह उस्सग्गंमि ठिओ, खित्तो उदयंमि केणति तवस्सी / तव्वहपवत्तकायो, अचलियभावोऽपवत्तो तु // 658 // 14/14 यथोत्सर्गे कायोत्सर्गे स्थितो व्यवस्थितः, क्षिप्तः प्रक्षिप्तः उदके सलिले नद्यादौ, के नचिद्देवादिना, तपस्वी साधुः, तद्वधप्रवृत्तकायोऽपि, उदकहिंसाप्रवृत्तशरीरः अचलितभावः, तत्संस्पर्शेऽपि सामायिकव्यवस्थितभावः, अप्रवृत्तस्तु प्रवृत्तसम अप्रवृत्त एव तत्त्वतः // 14 // दृष्टान्तमभिधाय दार्टान्तिकमाह - एवं चिय मज्झत्थो, आणाओ कत्थई पयट्टतो / सेहगिलाणादट्ठा, अपवत्तो चेव णायव्वो // 659 // 14/15 एवमेवोदकक्षिप्तवत् [इव अटी.], मध्यस्थः सामायिकव्यवस्थितः, आज्ञात आगमात्, क्वचिद् द्रव्यहिंसादौ प्रवर्तमानः प्रवृत्तिं कुर्वाणः शैक्षग्लानाद्यर्थम्, आदिशब्दात् कुलगणसङ्घकार्यादिपरिग्रहः, अप्रवृत्त एव ज्ञातव्यः सामायिकपरिणामावस्थितेः // 15 // आणापरतंतो सो, सा पुण सव्वण्णुवयणओ चेव / एगंतहिया वेज्जगणातेणं सव्वजीवाणं // 660 // 14/16 आज्ञापरतन्त्र आज्ञाधीनः, स प्रस्तुतसाधुः, सा पुनराज्ञा, सर्वज्ञवचनादेव सर्वज्ञवचनरूपत्वादेव, एकान्तहिताऽत्यन्तसुन्दरा, वैद्यकज्ञातेन चिकित्साशास्त्रोदाहरणेन, सर्वजीवानां स्वस्थातुराणां, न ह्यायुर्वेदः कस्यचित् स्वस्था[स्थस्या] तुरस्य वा, हितोपदेशं न विधत्ते, स्वस्थाऽऽतुर-वृत्तोपदेशात् // 16 // भावं विणा वि एवं, होति पवत्ती न बाहते एसा / सव्वत्थ अणभिसंगा, विरतीभावं सुसाहुस्स // 661 // 14/17 भावं विनाप्यशुभभावमन्तरेणापि एवमुक्तनीत्या, भवति प्रवृत्तिः द्रव्यहिंसादौ, न बाधते पीडयति एषा हिंसा द्रव्यप्रवृत्तिः, सर्वत्र द्रव्यक्षेत्रकालभावचतुष्टये, अनभिष्वङ्गाद्धेतोः विरतिभावं विरतिपरिणामं सुसाधोः सामायिकवतः // 17 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy