________________ || // चतुर्दशं शीलाङ्गविधि-पञ्चाशकम् // प्राक् साधूनामाहारविशुद्धिरुद्गमादिदोषपरिहारेण प्रतिपादिता, अधुना साधुधर्मगतशीलाङ्गप्रतिपादनायाह नमिऊण वद्धमाणं, सीलंगाइं समासओ वोच्छं। समणाण सुविहियाणं, गुरूवएसाणुसारेणं // 645 // 14/1 नत्वा वर्धमानं शीलाङ्गानि शीलावयवरूपाणि, तत्कारणाणि वा, समासतः सक्षेपेण वक्ष्ये, श्रमणानां साधूनाम्, शोभनं विहितमनुष्ठानं येषां ते सुविहितास्तेषां गुरूपदेशानुसारेण गुर्वाज्ञानुवृत्त्या // 1 // सीलंगाण सहस्सा, अट्ठारस एत्थ होंति नियमेणं / भावेणं समणाणं, अखंडचारित्तजुत्ताणं // 646 // 14/2 शीलाङ्गानां सहस्राणि अष्टादशसङ्ख्या, अत्र प्रस्तुते भवन्ति नियमेनावश्यन्तया, न न्यूनान्यधिकानि वा / भावेन श्रमणानां भावसाधूनामित्यर्थः / अखण्डचारित्रयुक्तानां सकलचारित्रसमन्वितानाम् / / 2 / / कथं पुनरष्टादशशीलाङ्गसहस्रनिष्पत्तिरित्याह - जोए करणे सण्णा, इंदियभूमादिसमणधम्मे य / सीलंगसहस्साणं, अट्ठारसगस्स निप्फत्ती // 647 // 14/3 योगः करणं सज्ञा इन्द्रियाणि भूम्यादयः श्रमणधर्मश्च शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः // 3 / / 1. सण्णाइंदिय. अटी. / एतद्देदख्यापनायाह - करणादि तिणि जोगा, मणमादीणि उ हवंति करणाई / आहारादी सण्णा, चउ सोत्ताइंदिया पंच // 648 // 14/4 भोमादी नव जीवा, अजीवकाओ उ समणधम्मो उ / खंतादि दसपगारो, एव ठिए भावणा एसा // 649 // 14/5 जुम्मं /