SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 174 १३-पिण्डविधान-पञ्चाशकम् गाथा-३३-३६ दोषपरिज्ञानमपि दोषावगमनमपि / हुर्वाक्यालङ्कारे / अत्र पिण्डे उपयोगशुद्ध्यादिभिः प्रकारैः जायते, त्रिविधनिमित्तं कायिक-वाचिक-मानसिकभेदात् / तत्र पिण्डविषये त्रिधाऽतीतप्रत्युत्पन्नाऽनागतभेदेन, वर्णितं कथितम्, येन तेन दोषपरिज्ञानमपि जायते // 32 // भिक्खासद्दोऽवेवं, अणियतलाभविसउ त्ति एमादी / सव्वं चिय उववन्न, किरियावंतंमि उ जतिम्मि // 627 // 13/33 'भिक्षाशब्दोऽप्येवमनियतलाभविषय इत्येवमादि' यदुक्तम्, सर्वमेवोपपन्नं युक्तम् / तत् क्रियावति तु शास्त्रोक्तक्रियायुक्ते यतौ साधौ सर्वदोषविरहितस्यानियतलाभात्मकस्याहारस्य भिक्षाशब्दवाच्यत्वादिति भावः // 33 / / पराशङ्क्यमाह - अण्णे भणंति समणादत्थं उद्देसियादि संचाए / भिक्खाए अणडणं चिय, विसेसओ सिट्ठगेहेसु // 628 // 13/34 अन्ये केचन भणन्ति वदन्ति, श्रमणाद्यर्थं श्रमणादिनिमित्तम् कृतस्य उद्देशिकादिसंत्यागे परिहारे भवद्भिरिष्यमाणे, भिक्षाया अनटनमेवाऽपर्यटनमेव, विशेषतो विशेषेण शिष्टगेहेषु ब्राह्मणादिकुलेषु // 34 // इहैव हेतुमाह - धम्मट्ठा आरंभो, सिट्ठगिहत्थाण जमिह सव्वो वि / सिद्धो त्ति सेसभोयणवयणाओ तंतणीतीए // 629 // 13/35 धर्मार्थं पुण्यार्थम् आरम्भ आहारपाकविषयः शिष्टगृहस्थानां स्मृत्याद्यनुसारिणाम्, यद् यस्माद् इह सर्वोऽपि निरवशेषोऽपि सिद्ध इति प्रतिष्ठितः / शेषभोजनवचनात् / गुर्वादिभ्यः शेषं भोक्तव्यम् ['गुरुदत्तविशेषं भुञ्जीत' - अटी.] इति वचनात्, तन्त्रनीत्या श्रुतिस्मृतिनीत्या // 35 // तम्हा विसेसओ चिय, अकयाइगुणा जईण भिक्ख त्ति / एयमिह जुत्तिजुत्तं, संभवभावेण न तु अन्नं // 630 // 13/36 तस्माद्विशेषत एवाकृतादिगुणाकृताकारितऽसङ्कल्पिता [तत्व] गुणा यतीनां भिक्षेति / एतदिह युक्तियुक्तं युक्तिसङ्गतं सम्भवभावेन सम्भवसद्भावेन, न त्वन्यत् / सामान्यत एवाकृताकारितासङ्कल्पितरूपत्वम् // 36 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy