________________ गाथा-२९-३२ १३-पिण्डविधान-पञ्चाशकम् 173 अपरिणयं दव्वं चिय, भावो वा दोण्ह दाण एगस्स / लित्तं वसादिणा छड्डियं तु परिसाडणावंतं // 623 // 13/29 तिगं / ___ कर्माद्याधाकर्मादि शङ्कते तच्छङ्कितं भवति / म्रक्षितमुदकादिना तु यद् युक्तं निक्षिप्त सजीवादौ सचित्ताचित्तमिश्रेषु, पिहितं तु फलादिना बीजपूरकादिना, स्थगितमाच्छादितम् // 27 // ___ मात्रकगतं मात्रगतं भाजनगतमित्यर्थः / अयोग्यमदानोचितं तुषादि, पृथिव्यादिषु क्षिप्त्वा ददाति [तत्] संहृतमुच्यते / दायका दातारो बालवृद्धरोग्यनधिकारिप्रभृतयः अयोग्या दाने, दातृदोषोऽयम्, बीजादिभिरुन्मिश्रमुत्प्राबल्येन मिश्रीकृतमुन्मिश्रमुच्यते // 28 // अपरिणतं द्रव्यमेव न प्रासुकं भावो वा न परिणतो दातुः, द्वयोर्दान एकस्य लिप्तं वसादिना द्रव्यजातेन लिप्तमुच्यते छर्दितं तु परिशाटनावत् / यत्रानीयमानेऽवयवाः परिशटन्ति छर्दितमित्युच्यते // 29 // एयद्दोसविसुद्धो, जतीण पिंडो जिणेहिष्णुण्णाओ। सेसकिरियाठियाणं, एसो पुण तत्तओ णेओ // 624 // 13/30 एतद्दोषविशुद्धोद्विचत्वारिंशद्दोषविरहितो, यतीनांपिण्डोजिनैरनुज्ञातोऽनुमतः,शेषक्रियास्थितानां सूत्रार्थपौरुष्यादिस्थितानाम्, एष पिण्ड: पुनस्तत्त्वतो ज्ञेयो न तद्विकलानाम् // 30 // एतदेव समर्थयते - संपत्ते इच्चाइसु, सुत्तेसु निदंसियं इमं पायं / जतिणो य एस पिंडो, ण य अन्नह हंदि एयं तु // 625 // 13/31 सम्यक् स्वाध्यायकरणादिना, प्राप्ते भिक्षाकाले इत्यादिषु सूत्रेषु निदर्शितमिदं शेषक्रियात्वम् प्रायो बाहुल्येन, यतेश्चैष पिण्डः, न चान्यथाऽन्येन प्रकारेण, हन्तैतत्तु यतित्वम् / तेन शेषक्रियास्थितस्य पिण्डदोषपरिहारिणः सम्यग् यतित्वमित्यावेदितं भवति // 31 // कथं पुनर्दोषज्ञानं भवतीत्याह - दोसपरिण्णाणं पि हु, एत्थं उवओगसुद्धिमादीहिं / जायति तिविहनिमित्तं, तत्थ तिहा वणियं जेण // 626 // 13/32 1. संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए / [दश.अ.५.उद्देश-१ गा.१]