________________ 172 १३-पिण्डविधान-पञ्चाशकम् गाथा-२५-२८ वा मूढो मोहवान् सूक्ष्मेतरचिकित्सां सूक्ष्मबादरव्याधिप्रतीकारम्, यथागमं तु [न] तन्निषेधः साधर्मिकवात्सल्यादेरुच्चैर्गोत्रनिबन्धादाराधकत्वाच्च // 21 // क्रोधफलसम्भावनया प्रत्युत्पन्नः सम्पन्नः तथाविधक्षपकर्षेरिव भवति, क्रोधपिण्डस्तु, गृहिणो गृहस्थस्य कुर्वन्नुत्पादयन् अभिमानं मानपिण्डो यतेर्भवतीति शेषः, सेवतिकासाधोरिव, मायया दापयति तथा च मायापिण्डो भवत्याषाढभूतेरिव // 22 // अतिलोभाल्लोभातिशयात् पर्यटत्ययं लोभपिण्डः, सिंहकेसरमोदकाभिग्रहयतेरिव, आहारार्थं संस्तवं परिचयं द्विविधं पूर्वपश्चात्संस्तवरूपं करोति संस्तवपिण्डोऽयम् / प्रयुङ्क्ते विद्यां स्त्रीदेवताधिष्ठिताम, मन्त्रं देवपरुषाधिष्ठितम चर्णं चाञ्जनादिकं श्लक्ष्णरूपम. योगं च तथाविधद्रव्यसंयोगम्, विद्यापिण्डो मन्त्रपिण्डश्चूर्णपिण्डो योगपिण्डः // 23 // अन्यदप्यैवजातीयं कौतुकादि वा विशिष्टप्रभावौषधिस्नानादि वा ['अन्नमह'त्ति पाठान्तरं, तत्रान्यत् अथापरम्-अटी.] पिण्डार्थं करोति / मूलकर्म तु अपत्योत्पत्तिहेतुविशिष्टौषधिसंयोगक्रियादिरूपम् / साधुसमुत्था एते भणिता उत्पादनादोषाः // 24 // (1. अन्नमह, अटी.) अधुनैषणादोषानाह - एसण गवेसणऽण्णेसणा य गहणं च होंति एगट्ठा / आहारस्सिह पगता, तीइ य दोसा इमे होति // 619 // 13/25 एषणं गवेषणा अन्वेषणा च ग्रहणं च भवन्त्येकार्थाः शब्दाः / आहारस्येह प्रकृता प्रस्तुता। तस्याश्चैषणाया दोषा इमे वक्ष्यमाणा भवन्ति // 25 // संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे / अपरिणय लित्त छड्डिय, एसणदोसा दस हवंति // 620 // 13/26 शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिश्रमपरिणतं लिप्तं छर्दितमेषणादोषा दश भवन्ति // 26 // एतामेव व्याचष्टे - कम्मादि संकति तयं, मक्खियमुदगादिणा उ जं जुत्तं / निक्खित्तं सजियादो, पिहियं तु फलादिणा ठइयं // 621 // 13/27 मत्तगगयं अजोग्गं, पुढवादिसु छोढु देइ साहरियं / दायग बालादीया, अजोग्ग बीजादिउम्मीसं // 622 // 13/28