SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 170 १३-पिण्डविधान-पञ्चाशकम् गाथा-१४-१७ स्वग्राम-परग्रामाद्यदानीतमाहृतं तु तद् भवत्यभ्याहृतमित्यर्थः / उद्भिन्नमाह-छगणादिना गोमय-जतु-मदनादिना, उपलिप्तं लाञ्छितं मुद्रितम्, उद्भिद्य यद्ददाति तदुद्भिन्नमुच्यते // 13 // मालोपहृतमाह - मालोहडं तु भणियं, जं मालादीहि देति घेत्तूणं / अच्छेज्जं चाच्छिदिय, जं सामीभिच्चमादीणं // 608 // 13/14 [मालापहृतं-उपनीतम् अटी.] मालोपहृतं तु भणितमुक्तम्, यन्मालादिभ्यो ददाति गृहीत्वा उत्तार्य निश्रेण्यादिना / आच्छेद्यमाह-आच्छेद्यं च नामाहारदोषः / आच्छिद्य गृहीत्वा यत्क्षीरादि, स्वामी नायकः भृत्यादीनां गोपालादीनां साधवे ददाति // 14|| अनिसृष्टमाह - अणिसिटुं सामण्णं, गोट्ठिगभत्तादि ददउ एगस्स / सट्टा मूलद्दहणे, अज्झोयर होइ पक्खेवो // 609 // 13/15 अनिसृष्टं नाम दोषः, सामान्यं साधारणं गोष्ठिकभक्तादि घटाभक्तादि, [समुदायभोजनादिअटी.] ददतस्तेषामेव एकस्य कस्यचित् / अध्यवपूरकमाह-स्वार्थमात्मार्थं मूलाऽद्दहणे [अद्दहणं स्थापनम्-तुला- "अद्दहियः स्थापित" (विपाकसूत्र 1.6)] सजलस्थाल्यधिरोहणे, अध्यवपूरको भवति प्रक्षेपः, तन्दुलमुद्गादिकणप्रक्षेपः, बहुसाध्वागमनापेक्षया // 15 / / एष्वेवोद्गमदोषेष्वविशोधि-विशोधिकोटिद्वयविभागमाह - कम्मुद्देसिगचरमतिग पूइयं मीस चरमपाहुडिया / अज्झोयर अविसोही, विसोहिकोडी भवे सेसा // 610 // 13/16 कर्म आधाकर्म औद्देशिकचरमत्रिकं यावदर्थिकपरित्यागेन, समुद्देशा-ऽऽदेश-समादेशरूपम्। पूतिकं मिश्रं चरमप्राभृतिका बादरप्राभृतिका, अध्यवपूरकः, अविशोधिरित्यविशोधिकोटी उक्ता / सर्वापि विशोधिकोटीभवेच्छेषा प्रागुक्तस्थानपरिहारेण // 16 / / उक्ताः षोडशोद्गमदोषाः साम्प्रतमुत्पादनादोषानाह - उप्पायण संपायण, निव्वत्तण मो य होंति एगट्ठा / आहारस्सिह पगता, तीए य दोसा इमे होति // 611 // 13/17 उत्पादना सम्पादना निर्वर्तना च, मो इति निपातो, भवन्त्येकार्थाः शब्दाः / आहारस्येह प्रकृतास्तस्याश्चोत्पादनायाः दोषा इमे वक्ष्यमाणा भवन्ति / / 17 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy