SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ गाथा-१०-१३ १३-पिण्डविधान-पञ्चाशकम् 169 आधाकर्मावयवसमन्वितं कर्मावयवसमेतं सम्भाव्यते ज्ञायते यकद् यदाहारजातं तत् पूति / उक्तं पूति / मिश्रमाह प्रथममेवाधिश्रयणकाल एव, गृहिणश्च संयताश्च तयोः मिश्रकं तदुपस्कृतादि च गृहसंयतमिश्रोपस्कृतादिमिश्रं तु मिश्रं पुनरेवंविधमभिधीयते // 9 // स्थापनादोषमाह - साहोभासियखीराइठावणं ठवण साहुणऽट्टाए / सुहुमेयरमुस्सक्कणमवसक्कणमो य पाहुडिया // 604 // 13/10 साधुनाऽवभाषितं याचितं यत् क्षीरादि, तस्य स्थापनं गृहस्थेन यत्क्रियते स स्थापनादोषः। साधूनामर्थे साधुनिमित्तम् / [अवष्वष्कणं] प्राभृतिकामाह-सूक्ष्मेतरा च[ल्प]बादर [उत्ष्वष्कणम् ] [अवष्वष्कणम्-] उत्सर्पणं पुरस्ताद् अभिसर्पणं पश्चाच्च मो इति निपातः प्राभृतिका नाम दोषः // 10 // प्रादुष्कारदोषमाह - नीयदुवारंधयारे गवक्खकरणाइ पाउकरणं तु / दव्वाइएहि किणणं, साहूणट्टाएँ कीयं तु // 605 // 13/11 नीचद्वारान्धकारे गवाक्षकरणादि, आदिशब्दान्मणिप्रदीपपरिग्रहः / प्रादुष्करणं तु प्रकाशकरणं / क्रीतमाह-द्रव्यादिभिर्द्रव्यभावाभ्यां क्रयणं विनिमयरूपम् / साधूनामर्थे क्रीतं तु-क्रीतं पुनर्नाम दोषः // 11 // अपमित्यमाह - पामिच्चं जं साहूणऽट्ठा उच्छिदिउं दियावेइ / पल्लट्टिउं च गोरवमादी परियट्टियं भणियं // 606 // 13/12 अपमित्यं याचितकं यत्साधूनामर्थे साधुनिमित्तम्, उच्छिद्य याचित्वा 'अहं पुनर्वितरिष्यामि' इत्येवं चेतयते ददाति / परिवर्तितमाह-परावर्त्य वा पूर्वापेक्षया / वा शब्दः चशब्दार्थे / गौरवादिनाभ्यर्हितत्वादिना साधोः / कोद्रवौदनादिप्रक्षेपेण शाल्योदनादि ददतः / परिवर्तितं भणितम् / परिवर्तितं नाम दोषस्तदुक्तम् [जिनैः / अटी.] // 12 // अभ्याहृतमाह - सग्गामपरग्गामा, जमाणिउं आहडं तु तं होइ / छगणादिणोवलित्तं, उभिदिय जं तमुब्भिण्णं // 607 // 13/13
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy