SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 168 १३-पिण्डविधान-पञ्चाशकम् गाथा-५-९ उद्गमदोषानेवाह - आहाकम्मुद्देसिय, पूतिकम्मे य मीसजाए य / ठवणा पाहुडिया या, पाओयर-कीअ-पामिच्चे // 599 // 13/5 परियट्टिए अभिहडे, उब्भिण्णे मालोहडे इय / अच्छेज्जे अणिसट्टे, अज्झोयरए य सोलसमे // 600 // 13/6 जुग्गं। आधाकौंदेशिकं पूतिकर्म च मिश्रजातं च स्थापना च प्राभृतिका च ['या' = चः समुच्चये, तस्य च दीर्घता छन्दोऽर्था अटी.] प्रादुष्कारः क्रीतमपमितम्( त्यम् ) // 5 // परिवर्तितमभिहृतमुद्भिन्नं मालोपहृतमिति च आच्छेद्यमनिसृष्टमध्यवपूरकश्च षोडशः // 6 // व्याप्य-व्यापिलक्षणगतं विशेषं विहाय सामान्येनाह - सच्चित्तं जमचित्तं साहूणऽट्टाएँ कीरए जं च / / अच्चित्तमेव पच्चति आहाकम्मं तयं भणियं // 601 // 13/7 सचित्तं धान्यफलादि, यदचित्तमचेतनं, साधूनामर्थे साधून् मनस्याधाय, क्रियते तदाधाकर्म / यच्च अचित्तमेव यद् ‘भुइकणिकादि' पच्यतेऽग्निना संस्क्रियते आधाकर्म तकद् भणितमुक्तम् // 7 // अधुनौद्देशिकमाह - उद्देसिय साहमाई, ओमच्चए भिक्खवियरणं जं च / उव्वरियं मीसेउं, तविउं उद्देसियं तं तु // 602 // 13/8 उद्दिश्य साध्वादीन् निर्ग्रन्थ-शाक्य-तापस-गैरिकाऽऽजीवाख्यान् श्रमणान्, अवमात्यये दुर्भिक्षात्यये भिक्षावितरणमाहारदानम् / यच्चोव्वरितं मिश्रयित्वा ओदनादि दध्यादिना, कृताख्यभेदाऽन्तःपाति / तप्त्वा प्रताप्य गुडमोदकचूर्णादि यत् संस्क्रियते तच्च कर्मोद्देशिकान्तःपाति। औद्देशिकं तत्तु तत्पुनः सकलमेवेदमौद्देशिकम् / / 8 / / पूतिदोषमाह - कम्मावयवसमेयं संभाविज्जति जयं तु तं पूइं / पढम चिय गिहिसंजयमीसोवखडाइ मीसं तु // 603 // 13/9
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy