________________ | // त्रयोदशं पिण्डविधान-पञ्चाशकम् // सामाचार्यन्तर्गतत्वात् पिण्डविशुद्धेः तत्स्वरूपप्रतिपादनायाह - नमिऊण महावीरं, पिंडविहाणं समासओ वोच्छं / समणाणं पाउग्गं, गुरूवएसाणुसारेणं // 595 // 13/1 नत्वा महावीरं महावीर्यं विराजनाद्, भगवन्तम्, पिण्डविधानं पिण्डविधि समासतो वक्ष्ये। श्रमणानां साधूनां प्रायोग्यमुचितम् / गुरूपदेशानुसारेण गुरुवचनान्वयेन // 1 // सुद्धो पिंडो विहिओ, समणाणं संजमायहेउ त्ति / सो पुण इह विण्णेओ, उग्गमदोसादिरहितो जो // 596 // 13/2 शुद्धो निरवद्यः, पिण्डो विहितस्तीर्थकरादिभिः, श्रमणानां साधूनां संयमात्मा चारित्रात्मा, तस्य हेतुरिति कृत्वा, स पिण्डः पुनरिह विज्ञेय उद्गमादिदोषरहितो यः उद्गमादिदोषविकल इति यावत् // 2 // उद्मादीनेवाह - सोलस उग्गमदोसा, सोलस उप्पायणाए दोसा उ। दस एसणाइ दोसा, बायालीसं इय हवंति // 597 // 13/3 षोडशोद्गमदोषाः, षोडशोत्पादनाया दोषास्तु, दशैषणा दोषा, द्वाचत्वारिंशदिति भवन्ति सर्वे चैते समुदिताः // 3 // उद्गमशब्दार्थमाह - तत्थुग्गमो पसूती, पभवो एमादि होंति एगट्ठा / सो पिंडस्साहिगतो, इह दोसा तस्सिमे होंति // 598 // 13/4 तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्ति एकार्थाः शब्दाः, स उद्गमः पिण्डस्याधिकृतः / इह प्रस्तावे दोषास्तस्योद्गमस्य इमे वक्ष्यमाणा भवन्ति // 4 //