SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 158 १२-साधसामाचारी-पञ्चाशकम गाथा-१६-१९ तथाकारो भवतीति शेषः / / 15 / / यस्त्वेवंविधो गुरुर्न भवति, तत्र को विधिरित्याह - इयरम्मि विकप्पेणं, जं जुत्तिखमं तहिं न सेसम्मि / संविग्गपक्खिगे वा, गीए सव्वत्थ इयरेण // 560 // 12/16 इतरस्मिन् पूर्वोक्तगुणवैकल्यवति, विकल्पेन भजनया यद् वस्तु युक्तिक्षमं प्रतीत्युपारोहि, तस्मिंस्तथाकारो, न शेषेऽयुक्तिक्षमे, संविग्नपाक्षिके वा गीते गीतार्थे सर्वत्र वस्तुनि इतरेणागीतार्थेन तथाकारः कार्य इति वर्त्तते // 16 / / (1. इयरे ण अटी.) किमित्येवमुपदिश्यत इत्याह - संविग्गोऽणुवएसं, न देइ दुब्भासियं कडुविवागं / जाणतो तम्मि तहा, अतहक्कारो उ मिच्छत्तं // 561 // 12/17 संविग्नः संसारभीरुर्गुरुः, स्वयमेवानुपदेशमनुचितोपदेशं न ददाति, दुर्भाषितं दुष्टं भाषितमस्मिन्निति तं कटुविपाकं दारुणविपाकम्, जानन्नवबुध्यमानः तस्मिन् गुरौ तथा तेन रूपेण / अतथाकारस्तु विपरीतसामाचारीप्ररूप्ये मिथ्यात्वं वर्त्तते / तस्मात्तत्राप्यविकल्पेन तथाकारः // 17 // उक्तस्तथाकारः, साम्प्रतमावश्यकस्वरूपनिरूपणायाह - कज्जेणं गच्छंतस्स गुरुणिओएण सुत्तणीईए / आवस्सिय त्ति णेया, सुद्धा अण्णत्थजोगाओ // 562 // 12/18 कार्येण ज्ञानादिसम्बन्धेन, गच्छतः सतः साधोरिति गम्यते / गुरुनिर्देशेन गुर्वाज्ञया, सूत्रनीत्याऽऽगमन्यायेन आवश्यिका ज्ञेया ज्ञातव्या / शुद्धा निरवद्या, अन्वर्थयोगादवश्यकर्तव्याऽन्वर्थसम्बन्धात् // 18 // कार्येण गच्छतः इत्युक्तम् , किं पुनस्तदित्याह - कज्जं पि नाणदंसणचरित्तजोगाण साहगं जं तु / जइणो सेसमकज्जं, न तत्थ आवस्सिया सुद्धा // 563 // 12/19 कार्यमपि ज्ञानदर्शनचारित्रयोगानां साधकं यत्तु, यतेः साधोः शेषमकार्यं ज्ञानादिविरहेण / न तत्र ज्ञानादिरहितकार्ये, आवश्यिका शुद्धा किन्त्वशुद्धैवाऽऽगमबाधया प्रवृत्तेः // 19 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy