________________ गाथा-३४-३६ ११-साधधर्मविधि-पञ्चाशकम् 149 तत्तस्माद् गीते गीतार्थे इदं खल्विति खलुशब्दस्यावधारणत्वाद् गीतार्थ एव / तस्मादात्मनः अन्यो यो गीतार्थस्तस्य लाभः प्राप्तिः तदन्तरायविषयं तु तदभावविषयमेव सूत्रम्, एकोऽपीत्यादिरूपम् अवगन्तव्यं विज्ञेयं प्रतिनियतविषयमेव, निपुणैः पूर्वापरवेदिभिः तन्त्रयुक्त्याऽऽगमयुक्त्या // 33 / / (1. ति.-अटी.) विषयविभागेन सूत्रार्थो व्यवस्थापनीयोऽन्यथा - जं जह सुत्ते भणियं, तहेव जइ तं वियालणा णत्थि / किं कालियाणुओगो, दिट्टो दिटिप्पहाणेहिं ? // 528 // 11/34 यद् यथा सूत्रे दशवैकालिकादौ भणितमुक्तं तत् तथा श्रौतेनार्थेन यदि तद्विचारणा नास्ति विषयविभागव्यवस्था न विद्यते / किमिति कुतो हेतोर्न कुतश्चिदिति भावः / कालिकमेकादशाङ्पं तस्यानुयोगो व्याख्याक्रमो दृष्टोऽनुमतो दृष्टिप्रधानैर्दृष्टिवादप्रवरैः दर्शनप्रधानैर्वा / तस्माद्विचार्य सूत्रं पौर्वापर्येण विषये व्यवस्थापनीयम् // 34|| गुरुगुणरहितस्तु गुरुर्न गुरुरिति यत् [11/24 गाथायाम्] प्रागुक्तं तत्स्वरूपकथनायाह - गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो / न उ गुणमेत्तविहीणो त्ति चंडरुद्दो उदाहरणं // 529 // 11/35 गुरुगुणरहितोऽपि गुरुदृष्टव्यो विज्ञेयः मूलगुणैर्महाव्रतरूपैः वियुक्तो विरहितो यो न तु गुणमात्रेण विशिष्टक्रोधनिग्रहादिना विहीन इति विरहितः, चण्डरुद्राचार्य उदाहरणं प्रस्तुतेऽर्थे निदर्शनं समयप्रसिद्धम् / स हि किल न बहु समीक्षते विधेयाविधे[य] योर्दागेन[व] प्रवृत्तेर्निवृत्तेश्च अधिकतरगुणपुरुषालाभे च गुरुभिस्तस्यैव कालाद्यपेक्षया आश्रयणात् साधुभिश्च तद्बहुमानात् // 35 // तथा चाह - जे इह होंति सुपुरिसा, कयण्णुया न खलु तेऽवमण्णंति / कल्लाणभायणत्तेण गुरुजणं उभयलोगहियं // 530 // 11/36 ये इह लोके भवन्ति सुपुरुषाः सत्पुरुषाः कृतज्ञाः कृतवेदिनः, न खलु नैव ते अवमन्यन्ते अवज्ञयन्ति कल्याणभाजनत्वेन कल्याणपात्रतया गुरुजनं पूज्यजनम्, उभयलोकहितं इहपरलोकाविरोधिनम् // 36 //