SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 148 ११-साधुधर्मविधि-पञ्चाशकम् गाथा-२८-३३ जाताजातसमाप्ताऽसमाप्तकल्पानामागमिकं शब्दप्रवृत्तिनिमित्तं लक्षणमाह - गीयत्थो जायकप्पो, अग्गीओ खलु भवे अजाओ उ / पणगं समत्तकप्पो, तदूणगो होइ असमत्तो // 522 // 11/28 गीतार्थविषयत्वाद् गीतार्थो जातकल्पोऽगीतः खल्वगीतार्थविषयो भवेद् अजातस्तु पञ्चक साधूनां समाप्तकल्पस्तदूनको भवति असमाप्तः // 28 // उउबद्धे वासासु उ, सत्त समत्तो तदूणगो इयरो / असमत्ताजायाणं, ओहेण ण किंचि आहव्वं // 523 // 11/29 ऋतुबद्धे तावत् प्रागुक्तम् / वर्षासु तु वर्षासमये सप्त समाप्तस्तदूनकस्त्वितरः, असमाप्ताजातयोरोघेन किञ्चिदाभाव्यम्।यदागमविहितं तन्नास्तीति भावः // 29 // [1. होइ- अटी.] एत्तो पडिसेहाओ, सामण्णणिसेहमोऽवगंतव्यो / एएसि अतो वि इमं, विसेसविसयं मुणेयव्वं // 524 // 11/30 अतः प्रतिषेधात् सामान्यनिषेध एवावगन्तव्यो विहारस्य एतेषामगीतार्थानाम् अतोऽपीदमेकाकि विहारप्रतिपादकसूत्रं विशेषविषयं मन्तव्यं विज्ञेयम् // 30 // एगागियस्स दोसा, इत्थीसाणे तहेव पडिणीए / भिक्खविसोहि महव्वय, तम्हा सबितिज्जए गमणं // 525 // 11/31 एकाकिनः सतो विहरतः दोषाः स्त्री श्वा तथैव प्रत्यनीकः, स्त्रियाः शुनः प्रत्यनीकाच्च / भिक्षाविशुद्धौ गृहत्रयादेकदा भिक्षानयने, महाव्रतेषु च पालनीयेषु सर्वेषु एवाहिंसादिष्वेकाकिनो दोषाः / सहाय समन्वितस्य तु तल्लज्जयापि पालनं सम्भवति, तस्मात्सद्वितीये गमनं विहारः // 31 // गीयत्थो य विहारो, बीओ गीयत्थमीसओ भणिओ // एत्तो तइयविहारो, नाणुण्णाओ जिणवरेहिं // 526 // 11/32 गीतार्थश्च विहार एक इति गम्यते, द्वितीयो गीतार्थमिश्रको भणितो गीतार्थेतररूप [गीतार्थः, तदेतरश्च] उक्तः / आभ्यां तृतीयविहारो नानुज्ञातो जिनवरैः // 32 // ता गीयम्मि इमं खलु, तदण्णलाभंतरायविसयं तु / सुत्तं अवगंतव्वं, णिउणेहिं तंतजुत्तीए // 527 // 11/33
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy