________________ गाथा-२४-२७ ११-साधुधर्मविधि-पञ्चाशकम् ____ 147 गुरुगुणरहिओ उ गुरू, न गुरु विहिचायमो उ तस्सिट्ठो / अण्णत्थ संकमेणं, ण उ एगागित्तणेणं ति // 518 // 11/24 गुरुगुणा ज्ञानक्षान्त्यादयस्तद् रहितस्तु तद्विकलः पुनः गुरुर्न गुरुर्न तथाविधगौरवार्हः, विधित्यागस्तु विधिना त्यागः पुनस्तस्येष्टो न त्वविधिना विधित्यागः [तेन] शास्त्रोक्तदोषप्रसङ्गात् स्वयमगुणभाजनत्वापत्तेश्च, केन पुनर्विधिना त्याग इष्यते गुरोः ? अन्यत्र गच्छान्तरे पुरुषान्तरे वा सङ्क्रमेण सङ्क्रान्त्याश्रयणे न त्वेकाकित्वेनेति न तु गुरुं परित्यज्यैकाकिना विहर्तव्यमित्यनेन // 24 // जं पि य न या लभेज्जा, एक्कोऽविच्चादि भासियं सुत्ते / एयं विसेसविसयं, णायव्वं बुद्धिमंतेहिं // 519 // 11/25 यदपिचनलभेतेत्युपलक्षणमिदं-ण या लभेजा णिउणं सहायं गुणाहियं वा गुणओ समंवा इत्यस्य "एकोऽपीत्यादि'भाषितं सूत्रे दशवैकालिकश्रुतस्कन्धे - 'एक्को विपावाइंअणायरंतो विहरेज्ज कामेसु असज्जमाणो' / एतद्विशेषविषयं ज्ञातव्यं बुद्धिमद्भिः विचारकुशलैः // 25 // पावं अणायरंतो, तत्थुत्तं ण य इमं अगीयस्स / अण्णाणी किं काहीच्चादीसुत्ताउ सिद्धमिणं // 520 // 11/26 पापमनाचरन् वर्जयन् तत्रोक्तं सूत्रम् / न चेदं पापपरिवर्जनम्, अगीतस्याऽगीतार्थस्य सम्भवति ज्ञानविकलत्वाद्, एतदेव समर्थयते / अज्ञानी किं करिष्यति' [दशवैकालिकसूत्रे] इत्यादिसूत्रात् सिद्धमिदं पापपरिवर्जनप्रतिषेधरूपं दूषणम् // 26 / / पुनरपि विशेषविषयत्वोपदर्शनायाह - जाओ य अजाओ य, दुविहो कप्पो उ होइ णायव्वो / एक्केको वि य दुविहो, समत्तकप्पो य असमत्तो // 521 // 11/27 जातश्च स्वनिष्पन्नः अजातश्चानिष्पन्नप्राय: द्विविधः कल्पस्तु भवति ज्ञातव्यः / एकैकोऽपि च द्विविधो द्विभेदः / समाप्तकल्पः परिपूर्णः, चशब्दो भिन्नक्रमे असमाप्तश्चेत्यत्र द्रष्टव्यः, असमाप्तश्चापरिपूर्णः // 27 // 1. न वा लभेज्जा निउणं सहायं; गुणाहिअंवा गुणओ समं वा। इक्को वि पावाई विवज्जयंतो; विहरिज्ज कामेसु असज्जमाणो॥ [दश० द्वितीया चूलिका गा.१०] 2. पढमं नाणं तओ दया, एवं चिट्ठइ सव्व-संजए। अन्नाणी किं काही? किं वा, नाहीइ छेअ-पावगं? // [दश० अध्य०४ गा०१०]