SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 142 ११-साधुधर्मविधि-पञ्चाशकम् गाथा-५-७ संसारपरिभ्रमणहेतुलोभो यत्र तत्तथा सम्परायं हेतु-फलभावेन चारित्रविशेषणम्, पदद्वयं नाम त्वेकमेव [सुहुमं च तह संपरायं च 'इत्यत्र तथाशब्दः आनन्तर्यार्थः, गाथाभङ्गभयाच्च व्यवहितोऽस्योपन्यासः, अनुस्वारश्चेहालाक्षणिकः अटी.] // 3 // ततस्तदनन्तरं यथाख्यातं यथाख्यातं वाऽकषायम्, ख्यातं प्रथितं सर्वस्मिन् जीवलोके प्रत्यासन्नसर्वज्ञत्वात् / यच्चरित्वाऽऽसेव्य सुविहिताः सदनुष्ठानाः साधवो व्रजन्ति गच्छन्ति अनुत्तरं सर्वप्रधानं मोक्षं सिद्धक्षेत्ररूपं स्वावस्थारूपं वा // 4 // तत्त्वतः सर्वचारित्रं सामायिकरूपमेवेति मन्यमानो विशेषास्तु तत्सञ्जाभेदाः किञ्चिद्विशेषकृता इत्यतस्तत्परित्यागेन तदेव व्याख्यातुमाह - समभावो सामइयं, तणकंचणसत्तुमित्तविसओ त्ति / निरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च // 499 // 11/5 समश्चासौ भावश्च मध्यस्थोचितवृत्तिरूपः समभावः सामायिकं प्रवृत्तिनिमित्तमन्त्यम्, शब्दव्युत्पत्तिनिमित्तं तु बहुधा / कीदृक् समभावः सामायिकमुच्यते? तृणकाञ्चनशत्रुमित्रविषय इति / तृणकाञ्चनेऽजीवस्वरूपे शत्रुमित्रे जीवलक्षणे, तद्गोचरः सर्ववस्तुविषय इति यावत् चेतनाचेतनव्यतिरेकेण वस्तुन एवापरस्याभावात् / निरभिष्वङ्गं रागद्वेषाकरणेन निःसङ्गम्, (चित्तं मनः, अटी.) उचितप्रवृत्तिप्रधानंच पुण्यापुण्यवत् स्वौचित्यप्रवृत्तिसारम् / क्षीणमोहानामपि योग्यतापेक्षयोपकारनिष्पत्तिसिद्धेः // 5 // सति एयम्मि उणियमा, नाणं तह दंसणं च विण्णेयं / एएहि विणा एयं, न जातु केसिंचि सद्धेयं // 500 // 11/6 सत्येतस्मिन् सामायिके तु नियमाद् ज्ञानं तथा दर्शनं च सम्यग्दर्शनं च विज्ञेयम्, एताभ्यां ज्ञानदर्शनाभ्यां विना एतत् सामायिकं न जातु कदाचित् केषाञ्चित् जीवानां श्रद्धेयं श्रद्धातव्यम् // 6 // गुरुपारतंत नाणं, सद्दहणं एयसंगयं चेव / एत्तो उ चरित्तीणं, मासतुसादीण निद्दिढें // 501 // 11/7 गुरुपारतन्त्र्यं गुर्वायत्तत्वं [एव अटी.] ज्ञानम्, व्यापकत्वान्माषतुषादीनामपि सम्भवात् / (श्रद्धानम्) श्रद्धामेतत्सङ्गतमेव ज्ञानसङ्गतमेव / अत एव चारित्रिणां माषतुषादीनां निर्दिष्टमेतद्द्वयम् // 7 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy