________________ 136 १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-३०-३४ बहुधनः सन्तुष्टो वा स्वल्पद्रव्योऽपि सन्तोषवान् एष प्रेष्यारम्भवर्जकः पुनर्भवति विज्ञेयः // 29 // किमिति महान्तमारम्भं न कारयतीत्याह - निक्खित्तभरो पायं, पुत्तादिसु अहव सेसपरिवारे / थेवममत्तो य तहा, सव्वत्थ वि परिणओ नवरं // 474 // 10/30 निक्षिप्तभरः समर्पितभरः प्रायो बाहुल्येन पुत्रादिषु पुत्रपौत्रप्रभृतिषु अथवा शेषपरिवारे तद्व्यतिरिक्त-योग्यपरिवारे स्तोकममत्वश्च तथा सर्वत्रापि गृहक्षेत्रवनादौ, परिणतो परिणतः परिणतबुद्धिः नवरं केवलम् // 30 // लोगववहारविरओ, बहुसो संवेगभावियमई य / पुव्वोदियगुणजुत्तो, णव मासा जाव विहिणा उ॥४७५॥ 10/31 लोकव्यवहारविरतो लोकव्यवहारनिवृत्तो धर्मव्यवहार एव भूयसा स्थितः / बहुशोऽनेकशः संवेगभावितमतिश्च / पूर्वोदितगुणयुक्तः पूर्वाभिहितप्रतिमागुणान्वितो नव मासान्यावद्विधिना तु शास्त्रोक्तविधिनैव // 31 // उक्ता नवमी साम्प्रतं दशमीमाह - उहिदकडं भत्तं पि वज्जती किमय सेसमारंभं ? / सो होइ उ खुरमुंडो, सिहलिं वा धारती कोई // 476 // 10/32 उद्दिष्टकृतमुद्दिश्य कृतं भक्तमप्यशनाद्यपि वर्जयति किमुत शेषमारम्भं सावद्यम्, स दशमप्रतिमाव्यवस्थितो भवत्येव क्षुरमुण्डो मुण्डितशिरा, शिखां वा धारयति कश्चित् // 32 // जं णिहियमत्थजायं, पुट्ठो णियएहिं णवरं सो तत्थ / जइ जाणइ तो साहे, अह ण वि तो बेइ ण वि जाणे // 477 // 10/33 यं निहितं निक्षिप्तं भूम्यादिषु अर्थजातम् / पृष्टोऽभिहितः सन् निजकैः स्वजनैः नवरं स प्रतिमावान् / तत्रार्थव्यतिकरे यदि जानात्यर्थजातम्, ततः साधयति कथयति / तेषां धर्मानुपालनार्थम् / तेन विना धर्मव्यवहारक्षतिप्रसङ्गात् / अथापि न जानाति ततो ब्रवीति न जाने नाहं जानामि // 33 // कीदृक् तस्यामयमित्याह - जतिपज्जुवासणपरो, सुहमपयत्थेसु णिच्चतल्लिच्छो / पुव्वोदियगुणजुत्तो, दस मासा 'कालमासेणं // 478 // 10/34