________________ 128 ९-यात्राविधान-पञ्चाशकम् गाथा-४९-५० इय अण्णत्थ वि सम्मं, णाउं गुरुलाघवं विसेसेणं / इटे पयट्टियव्वं, एसा खलु भगवतो आणा // 443 // 9/49 इत्येवमन्यत्रापि प्रस्तुतादन्यत्रार्थे सम्यक् ज्ञात्वा गुरुलाघवं गुणगौरवं दोषलाघवम्, विशेषेण परस्य च विवेकेन इष्टे प्रवर्तितव्यमभिमत एव प्रवृत्तिविधेया / एषा खलु एषैव भगवत आज्ञा सर्वज्ञस्योपदेशः // 49 // प्रकरणमुपसञ्जिहीर्षुराह - जत्ताविहाणमेयं, णाऊणं गुरुमुहाउ धीरेहिं / एवं चिय कायव्वं, अविरहियं भत्तिमंतेहिं // 444 // 9/50 यात्राविधानमेतत् प्रागुक्तं ज्ञात्वा विज्ञाय गुरुमुखाद् गुरुवचनाद्, धीरैः स्थिरैः(धीमद्भिः अटी.)एवमेव कर्तव्यमविरहितं निरन्तरं भक्तिमद्भिर्भक्तिसम्पन्नैः // 50 // // यात्राविधि-पञ्चाशकं नवमं समाप्तम् //