SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ // दशमं उपासकप्रतिमा-पञ्चाशकम् // यात्राविध्यनन्तरं श्रावककर्तव्यतयोपासकप्रतिमा दर्शयन्नाह - नमिऊण महावीरं, भव्वहियट्ठाए लेसओ किंपि / वोच्छं समणोवासगपडिमाणं सुत्तमग्गेणं // 445 // 10/1 नत्वा भावतो नमस्कृत्य महावीरं महावीर्यविराधनाद् भगवन्तं वर्धमानस्वामिनम्, भव्यहितार्थाय भव्यहितोपकाराय, लेशतः सङ्क्षपेण [ किमपि ] किञ्चित् स्वल्पं वक्ष्ये श्रमणोपासकप्रतिमानां श्रावकप्रतिमानां सूत्रमार्गेणागमपथेन // 1 // (1. विराधनाद् - विशेषेण आराधना, इति विराधना, तस्मात् / ) कियत्यस्ताः श्रमणोपासकप्रतिमा ? इत्याह - समणोवासगपडिमा, एक्कारस जिणवरेहिं पण्णत्ता / दंसणपडिमादीया, सुयकेवलिणा जतो भणियं // 446 // 10/2 श्रमणान् साधूनुपासते सेवते ये ते श्रमणोपासकास्तेषां प्रतिमागमोक्ता एकादशा एकेनाधिका दश, जिनवरैः प्रज्ञप्ताः कथिता दर्शनप्रतिमादिकाः श्रुतकेवलिना भद्रबाहुस्वामिना यतो भणितमुक्तम् // 2 // ता एवाह - दंसणवयसामाइयपोसहपडिमाअबंभसच्चित्ते / आरंभपेसउद्दिट्ठवज्जए समणभूए य // 447 // 10/3 दारगाहा / दर्शनप्रतिमा / व्रतप्रतिमा सामायिकप्रतिमा / पोषधप्रतिमा / प्रतिमाप्रतिमा / अब्रह्मवर्जप्रतिमा। सचित्तवर्जप्रतिमा / आरम्भवर्जप्रतिमा / प्रेष्यारम्भवर्जप्रतिमा / उद्दिष्टभक्तप्रतिमा / श्रमणभूतप्रतिमा च // 3 / / तत्राद्या व्याचिख्यासुराह - दसणपडिमा णेया, सम्मत्तजुयस्स जा इहं बोंदी / कुग्गहकलंकरहिया, मिच्छत्तखओवसमभावा // 448 // 10/4 दर्शनप्रतिमा ज्ञेया सम्यक्त्वयुक्तस्य सम्यग्दर्शनिकोपासकरूपा सामान्येन[ या इह प्रक्रमे
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy