SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 126 ९-यात्राविधान-पञ्चाशकम् गाथा-४०-४४ किं पुनर्मार्गानुसारीभावः स्तूयत इत्याह - मग्गाणुसारिणो खलु, तत्ताभिणिवेसओ सुभा चेव / होइ समत्ता चेट्ठा, असुभा वि य णिरणुबंध त्ति // 434 // 9/40 मार्गानुसारिणः खलु पुरुषस्य विशिष्टक्षयोपशमसम्पन्नस्य, तत्त्वाभिनिवेशतस्तत्त्वाधाराद्धेतोः शुभा चैव निरवद्यैव भवति / समस्ता चेष्टा क्रिया, अशुभापि च सावद्यापि च निरनुबन्धेति निरूपक्रमक्लिष्टकर्मविगमात् तद्भावेनैवानुबन्धक्षपणात् / / 40 // प्रस्तुतहेतुमाह - सो कम्मपारतंता, वट्टइ तीए ण भावओ जम्हा / इय जत्ताइ य बीयं, एवंभूयस्स भावस्स // 435 // 9/41 सो मार्गानुसारी पुमान् कर्मपारतन्त्र्याद्धेतोः वर्तते / तस्यामशुभचेष्टायां द्रव्यतः, न भावतो यस्मात् मार्गानुसारिणो हि न भावतोऽशुभचेष्टावृत्तिः कर्मक्षयोपशमसामर्थेन / इति यात्रादि च बीजमवन्ध्यकारणं एवंभूतस्य सकलश्रेयोनिधान[स्य]भावस्य // 41 // 1. जत्ता इय. अटी. / ता रहणिक्खमणादि वि, एते उ दिणे पडुच्च कायव्वं / जं एसो च्चिय विसओ, पहाण मो तीए किरियाए // 436 // 9/42 तत् तस्मात्, रथनिष्क्रमणादि [अपि]आदिशब्दाच्चित्रपटपरिग्रहः / एतानि तु प्राक्प्रस्तुतानि दिनानि प्रतीत्य कर्तव्यम् / यद् यस्माद् एष एवोक्तदिनलक्षणो विषयः क्रियागोचरः, प्रधानः सुन्दरः मो इति निपातः तस्याः क्रियाया रथनिर्गमादिकायाः // 42 // किं पुनः पञ्चमहाकल्याणप्रतिबद्धदिवसाश्रयणमुपदिश्यत इत्याह - विसयप्पगरिसभावे, किरियामेत्तं पि बहुफलं होइ / सक्किरिया वि हु णं तहा, इयरम्मि अवीयरागि व्व // 437 // 9/43 विषयप्रकर्षभावे विषयातिशयसद्भावे, क्रियामात्रमपि स्वशक्त्यानुसारेण बहुफलं भवत्यधिकफलं सम्पद्यते / सत्क्रियापि विशेषक्रियापि / हुः पुरणे / न तथा इतरस्मिन्नविषये, अवीतराग इवावीतरागवत् // 43 // लभ्रूण दुल्लहं ता, मणुयत्तं तह य पवयणं जइणं / उत्तमणिदंसणेसुं, बहुमाणो होइ कायव्वो // 438 // 9/44
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy