________________ 125 गाथा-३६-३९ ९-यात्राविधान-पञ्चाशकम् कार्तिककृष्णे चरमाऽमावास्या, गर्भादिदिनानि यथाक्रमानुपूव्र्यैतानि / हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः ताभिर्योगश्चन्द्रमस इति गम्यते तेन हस्तोत्तरयोगेन चत्वारो दिवसा तथा स्वातिना स्वातिनक्षत्रेण चरमो दिवसो युक्त इति गम्यते // 35 // अहिगयतित्थविहाया, भगवंति णिदंसिया इमे तस्स / सेसाण वि एवं चिव, णियणियतित्थेसु विण्णेया // 430 // 9/36 अधिकृततीर्थस्य विधाता भगवानिति निदर्शितानीमानि तस्य दिनानीति सम्बध्यते / शेषाणामपि तीर्थकृताम् एवमेव निजनिजतीर्थेषु विज्ञेयानि / संस्कृते दिनशब्दः पुल्लिङ्गोऽप्यस्ति, तदनुरोधेनापि ग्रन्थो नेयः // 36 / / किमित्येवं विधानमुपदिश्यत इत्याह [गाथायुगलेन] - तित्थगरे बहुमाणो, अब्भासो तह य जीयकप्पस्स / देविंदादिअणुगिती, गंभीरपरूवणा लोए // 431 // 9/37 वण्णो य पवयणस्सा, इयजत्ताए जिणाण नियमेणं / मग्गाणुसारिभावो, जायइ एत्तो च्चिय विसुद्धो // 432 // 9/38 जुग्गं / तीर्थकरे बहुमानो भावविशेषः, अभ्यास आम्नायः तथा च जीतकल्पस्याचरितकल्पस्य देवेन्द्राद्यनुकृतिर्देवासुरेन्द्राद्यनुकरणम्, तद्वत्प्रवृत्तिरनुकारः, गम्भीरप्ररूपणा लोके उत्तमाऽऽसेवितोऽयं धर्मः कथमन्यथेदृशी सत्प्रवृत्तिः // 37 // वर्णश्च प्रशंसा च वर्णवाद इत्यर्थः / प्रवचनस्य समान्यस्य इतियात्रया एवंविधयात्रया जिनानां सम्बन्धिनां क्रियमाणया नियमेनावश्यंभावेन, मार्गानुसारीभावो जायते सम्पद्यते / अत एव बहुमानादिगुणसमूहादेव जिनयात्रात एव वा विशुद्धो निष्कलङ्कः // 38 // (1. समान्यस्यसुष्ठ मान्यस्य / ) तत्तो सयलसमीहियसिद्धी णियमेण अविकलं जं सो। कारणमिमीऍ भणिओ, जिणेहिं जियरागदोसेहिं // 433 // 9/39 ततो मार्गानुसारिभावात् सकलसमीहितसिद्धिः सर्वेष्टफलनिष्पत्तिः, नियमेन नियमात् / अविकलं परिपूर्णम् / यद् यस्मात् स मार्गानुसारिभावः / कारणं हेतुः अस्याः सकलसमीहितसिद्धेः भणित उक्तः जिनर्भगवद्भिः जितरागद्वेषैर्जितमोहविकारैः // 39 / /