SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ गाथा-२६-३० ९-यात्राविधान-पञ्चाशकम् ___ 123 बहुमानमेवाह - ते धण्णा सप्पुरिसा, जे एयं एवमेव णिस्सेसं / पुव्वि करिंसु किच्चं, जिणजत्ताए विहाणेणं // 420 // 9/26 ते पूर्वपुरुषा धन्या सत्पुरुषा वर्तन्ते ये एतदेवमेवोक्तव निःशेषं सकलं पूर्वं प्राक् अकार्षुः कृतवन्तः कृत्यं कर्तव्यम् / जिनयात्राया उक्तस्वरूपाया विधानेन कारणेन // 26 // अम्हे उ तह अधण्णा, धण्णा उण एत्तिएण जं तेसिं / बहु मण्णामो चरियं, सुहावहं 'धम्मपुरिसाणं // 421 // 9/27 वयं[ तु] पुनस्तथा तद्वद् अधन्या, नास्माकं तथा धन्यतास्तीति भावः / धन्याः पुनरेतावता इयन्मात्रेण यत्तेषां बहुमन्यामहे चरितं विहितं सुखावहं शुभावहं वा धर्मपुरूषाणां धीरपुरुषाणाम् // 27 / / (1. वीरपुरिसाणं अटी.) इय बहुमाणा तेसिं, गुणाणमणुमोयणा णिओगेणं / तत्तो तत्तुल्लं चिय, होइ फलं आसयविसेसा // 422 // 9/28 इति बहुमानादेव स्वरूपप्रीतिविशेषात् तेषां पूर्वपुरुषाणां सम्बन्धिनां गुणानामनुमोदनानुमतिः, नियोगेनावश्यंतया ततो विकलाऽनुष्ठानादनुमोदनातो वा [तत्] तुल्यमेव भवति / फलमाशयविशेषात्परिणामविशेषात् कृतकारितानुमतिभेदभिन्ने हि पुण्यपापे वनछेत-बलदेवमृगोदाहरणेन, भावतस्तु तदविकलानुष्ठानमेव स्वसत्क्रियाप्रवृत्तेः, तथाविधपुण्याभावस्तु तत्कार्यप्रतिबन्धकः, न पुरुषापराधः कश्चित्, प्रदात्रा यत्नेन परिहर्तव्य इति तत्तुल्यमेव फलम् // 28 // उपसञ्जिहीर्षुराह - कयमेत्थ पसंगेणं, तवोवहाणादिया वि नियसमए / अणुरूवं कायव्वा, जिणाण कल्लाणदियहेसु // 423 // 9/29 कृतमत्र प्रसङ्गेनालमत्र प्रसक्त्या आहाराभयदानादिविषयया तप उपधानादिकाऽपि तपःकर्मादयोऽपि निजसमये स्वीयकाले अनुरूपमौचित्येन कर्तव्या करणीया जिनानां भगवतां चतुर्विंशतेः कल्याणदिवसेषु पञ्चमहाकल्याणप्रतिबद्धेषु // 29 // एतद्विभावनायाह - पंच महाकल्लाणा, सव्वेसिं जिणाण होति णियमेण / भुवणच्छेरयभूया, कल्लाणफला य जीवाणं // 424 // 9/30
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy