SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गाथा-१७-२१ ९-यात्राविधान-पञ्चाशकम् 121 उक्तिभिश्च भणितिभिश्च / भावसाराभिः भावगर्भाभिः - पाठोऽयं अटीतः / // 16 / / [अनुशासन अटी.]विधिमेवाह - सामण्णे मणुयत्ते, धम्माउ णरीसरत्तणं णेयं / इय मुणिऊणं सुंदर !, जत्तो एयम्मि कायव्वो // 411 // 9/17 सामान्ये साधारणे मनुजत्वेऽन्यमनुष्यैः धर्मान्नरेश्वरत्वं प्रभुत्वं ज्ञेयम् / इत्येवं मत्वा सुन्दरः प्रधान यत्न एतस्मिन् धर्मे कर्तव्यो विधेयः // 17 // किमिति यत्नः कर्तव्य इत्याह - इड्ढीण मूलमेसो, सव्वासिं जणमणोहराणं ति / एसो य जाणवत्तं, णेओ संसारजलहिम्मि // 412 // 9/18 ऋद्धिमूलमभ्युदयानामकारणम् एष धर्मः, सर्वासां जनमनोहराणामिति लोकमनोहारिणीणामेव एष च धर्मो यानपात्रं सन्तरणोपायरूपं ज्ञेयः संसारजलधौ तदुत्तितीप॒णाम् // 18 // एषो धर्मः कथं भवतीत्याह - जायइ य सुहो एसो उचियत्थापायणेण सव्वस्स / जत्ताएँ वीयरागाण विसयसारत्तओ पवरो // 413 // 9/19 जायते च सम्पद्यते च शुभः शुभनिमित्तत्वाद् एष धर्मः / उचितार्थापादनेन सर्वस्य योग्यप्रयोजनसम्पादनेन यात्रयोत्सवेन वीतरागाणां भगवतां विषयसारत्वतो वीतरागा एव विषयस्तद्यात्रास्तत्प्रधानत्वतो विषयमाहात्म्यात् प्रवरो धर्मः // 19 // एतीऍ सव्वसत्ता, सुहिया खु अहेसि तंमि कालंमि / एम्हि पि आमघाएण कुणसु तं चेव एतेसिं // 414 // 9/20 एतया यात्रया सर्वसत्त्वाः सर्वप्राणिनः सुखिताः सुखिन एवाभूवन् संवृत्ताः तस्मिन् काले भगवविहारसमये, इदानीमपि साम्प्रतमपि अमाघातेन अवधेन कुरु सम्पादय / तदेव सुखितत्वमेतेषां सर्वसत्त्वानां प्राक्प्रस्तुतानाम् / / 20 / / यदा तु प्रावचनिकस्तथाविधाचार्यो न सन्निहितस्तदा को विधिरित्याह - तम्मि असंते राया, दट्टव्वो सावगेहि वि कमेणं / कारेयव्वो य तहा, दाणेण वि आमघाउ त्ति // 415 // 9/21
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy