SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 120 ९-यात्राविधान-पञ्चाशकम् गाथा-१३-१६ आरम्भे चादौ एव दानं प्रवर्तनीयं दीनानां दीनानाथप्रभृतीनां मनस्तुष्टिजननार्थं मनःपरितोषसमुत्पत्तये राज्ञा नृपतिनाऽमाघातकारणमवधकारणमभयप्रदानमित्यर्थः [मा लक्ष्मीः, सा च द्वेधा - (1) धनलक्ष्मीः, (2) प्राणलक्ष्मीश्च, अतस्तस्या घातो हननं तस्याऽभावोऽमाघातः - अटी.] / अनघं निर्दोषम् / वधप्रवृत्त-भोजनप्रवृत्तिमात्रसम्पादनेनान्यथा तवृत्त्युच्छेदापत्तेः / गुरुणा प्रावचनिकेन स्वशक्त्या स्वसामर्थ्येन // 12 // प्रस्तुतवस्तुसमर्थनायाऽऽगमविधिमाह - विसयपवेसे रणो, उ दंसणं उग्गहादिकहणा य / अणुजाणावण विहिणा, तेणाणुण्णाएँ संवासो // 407 // 9/13 विषयप्रवेशे देशप्रवेशे राज्ञस्तु नृपतेः दर्शनं कार्यमिति शेषः / अवग्रहादिकथना च। किं दीयतां भवद्भ्य इत्यादिप्रश्ने, देवेन्द्रराजाद्यवग्रहधर्मभागावाप्तिकथनं च, अनुज्ञापनमवग्रहादेः विधिनागमोक्तेन प्रभोः प्रभुसन्दिष्टस्य वा, तेनानुज्ञातेन प्रभुणा प्रभुसन्दिष्टेन वा, संवासो निवासस्तत्र क्षेत्रे कल्पते // 13 // एसा पवयणणीती, एवं वसंताण णिज्जरा विउला / इहलोगम्मि वि दोसा, न होति णियमा गुणा होति // 408 // 9/14 एषा प्रवचननीतिरागमन्यायः एवमनुज्ञायां वसतामवतिष्ठमानानां निर्जरा विपुला विस्तीर्णा / इहलोकेऽपि दोषाः प्रत्यनीकोपद्रवादयः न भवन्ति, नियमाद् गुणाः शासनोन्नत्त्यादयो भवन्ति // 14 // दिट्ठो पवयणगुरुणा, राया अणुसासिओ य विहिणा उ / तं नत्थि जण्ण वियरइ, कित्तियमिह आमघाउ त्ति ? // 409 // 9/15 दृष्टः प्रवचनगुरुणाऽनुयोगज्ञेनाचार्येण राजा अनुशासितश्चानुशिष्टश्च विधिना तु लोकलोकोत्तर संमतेन, पुनः तन्नास्ति यन्न वितरति सर्ववस्तूपयोगी प्रयच्छत्येव कियत् किंपरिमाणमिह यात्रायाम् अमाघात इत्यभयप्रदानम् / / 15 / / एत्थमणुसासणविही, भणिओ सामण्णगुणपसंसाए / गंभीराहरणेहिं, उत्तीहि य भावसाराहिं // 410 // 9/16 अत्रानुशासनविधिर्भणित उक्तो राज्ञ इति गम्यते / सामान्यगुणसंशया, लोकलोकोत्तराविरुद्ध-विनयदाक्षिण्यसौजन्यादिगुण[स्तुत्या / तथा गंभीरोदाहरणैः अतुच्छज्ञातैः महापुरुषगतैः
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy