SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ // नवमं यात्राविधान-पञ्चाशकम् // | प्रतिष्ठानन्तरं यात्राविधानमाह - नमिऊण वद्धमाणं, सम्मं संखेवओ पवक्खामि / जिणजत्ताएँ विहाणं, सिद्धिफलं सुत्तनीतीए // 395 // 9/1 नत्वा प्रणम्य वर्धमानं प्रवर्धमानकल्याणत्वात्तथाकृतनामानम्, सम्यङ्मनोवाक्कायैः सङ्कपतः प्रवक्ष्यामि वचनविस्तरमुत्सृज्य, जिनयात्रा[याः]विधानं विधि सिद्धिफलं मुक्तिफलं सूत्रनीत्यागमनीत्या // 1 // किं पुनः यात्राविधानमुच्यत इत्याह - दसणमिह मोक्खंगं, परमं एयस्स अट्ठहाऽऽयारो / निस्संकादी भणितो, पभावणंतो जिणिंदेहिं // 396 // 9/2 दर्शनमिह सम्यक्त्वमिह मोक्षाङ्गं मोक्षकारणं परमं प्रधानमेतस्य दर्शनस्य अष्टधाऽष्टभेदः आचारो निःशङ्कादिःभणितः प्रभावनान्तः प्रभावनापर्यन्तो जिनेन्द्रैः सर्वज्ञैः यथोक्तम् - निस्संकिय निक्कंखिय निध्वितिगिच्छाऽमूढदिट्ठी य। उववूह थिरीकरणे वच्छल पभावणेऽ? // [ दशवकालिक निगा.१८२] // 2 // पवरा पभावणा इह, असेसभावंमि तीऍ सब्भावा / जिणजत्ता य तयंगं, जं पवरं ता पयासोऽयं // 397 // 9/3 प्रवरा प्रधाना प्रभावनेह दर्शनाचारे अशेषभावे निःशङ्कितादिगुणसद्भावे, तस्याः प्रभावनायाः सद्भावात् सम्भवाद्धेतोः जिनयात्रा च तदङ्गं प्रभावनाकारणं यद् यस्मात् प्रवरमुत्तमं तत् तस्मात् प्रयासः प्रयत्नो अयं वक्ष्यमाणः / / 3 / / जत्ता महूसवो खलु, उद्दिस्स जिणे 'स कीरई जो उ। सो जिणजत्ता भण्णइ, तीऍ विहाणं तु दाणादी // 398 // 9/4 यात्रा का? महोत्सव उच्यते / खलुशब्दो वाक्यालङ्कारे / उद्दिश्याङ्गीकृत्य जिनांस्तीर्थकरान् स क्रियते विधीयते यस्तु यः पुनः, स महोत्सवस्तदुद्देशे प्रवृत्तः, जिनयात्रा भण्यत अभिधीयते।
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy