SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 116 116 ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-४९-५० यत् - महान्त्यपि रत्नानि, पङ्कमग्नानि शेरते / नावज्ञा नापरिज्ञानम्, जलधेर्महिमैव सा॥ प्रयोगदर्शनात्, सम्यगनुबन्धसाधिका अविपरीतस्वरूपसातत्यनिवर्तिका केचित् कर्तव्येति तत्तो विसेसपूयापुव्वं विहिणा पडिस्सरोमुयणं / भूयबलिदीणदाणं, एत्थं पि ससत्तिओ किंचि // 393 // 8/49 ततस्तदन्तरं विशेषपूजापूर्वं प्राक्तनदिनापेक्षया विधिना शास्त्रोक्तसम्प्रदायागतमन्त्रपूर्वक[केण]-पूर्वरूपेण परिसरोन्मोचनं कङ्कणोन्मोचनं विधेयम् / भूतेभ्यो बलिः सिद्धान्नप्रक्षेपरूपः[प्रेतोपहारः-अटी.] पत्रपुष्पफलाक्षताढ्यः सुरभिगन्धोन्मिश्रः, दीनेभ्यो दानमनुकम्पया, भूतबलिषु दीनदानं च भूतबलिदीनदानमत्रापि कङ्कणोन्मोचने स्वशक्तितो विभवानुरूपं किंचि किंचित्कर्तव्यम् // 49 // तत्तो पइदिणपूयाविहाणओ तह तहेह कायव्वं / विहिताणुट्ठाणं खलु, भवविरहफलं जहा होति // 394 // 8/50 ततः कङ्कणोन्मोचनान्तरं प्रतिदिनपूजाविधानतः प्रतिदिवसपूजासम्पादनेन / तथा तथा विचित्ररूपतया इह प्रतिष्ठायां कर्तव्यम् / विहितानुष्ठानं खलु विहितानुष्ठानमेव, नासावधपूर्वं सम्भवति, उक्ताऽत्र उपहाररूपम्, शिष्टसमाचरि[त]त्वाद् भवविरहफलं निःश्रेयसफलं यथा भवति यथा सम्पद्यते // 50 // प्रतिष्ठाविधिः पञ्चाशकं अष्टमं समाप्तम् // 8 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy