SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ // अष्टमं बिम्बप्रतिष्ठाविधि-पञ्चाशकम् // जिनभवनकारणविधेरन्तरं तदशून्यतापादनाय बिम्बप्रतिष्ठासम्भवे तद्गतविधिमभिधातुमाहनमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छं / जिणबिंबपइट्ठाए, विहिमागमलोगनीतीए // 345 // 8/1 नत्वा देवदेवं देवस्तुत्यं वीरं महावीरस्वामिनं सम्यक् प्रशस्तम् समासतो वक्ष्ये जिनबिम्बप्रतिष्ठायां विधि विधानम् आगमलोकनीत्या लोकनीत्या च [क्वचिज्जिनमताऽविरुद्धा लोकनीतिरपि आश्रयणीया - अटी.] // 1 // जिणबिंबस्स पइट्टा, पायं कारावियस्स जत्तेण / तक्कारवणंमि विहिं, पढम चिय वण्णिमो ताव // 346 // 8/2 जिनबिम्बस्य प्रतिमारूपस्य प्रतिष्ठा न्यासो भवति, प्रायः कारितस्य विधापितस्य यत्नेन सर्वादरेण तत्कारणे जिनबिम्बविधापने विधिं कर्तव्योपदेशं प्रथममेवादावेव वर्णयामः प्रतिपादयामस्तावत् क्रमोद्योतने तावच्छब्दः / पूर्वं बिम्बकरणविधिं तदनु प्रतिष्ठाविधिम् // 2 // 1. जं तेण अटी.। उत्सर्गापवादाभ्यां जिनबिम्बकारणविधिमेवाङ्गीकृत्याह - सोऊं नाऊण गुणे, जिणाण जायाए सुद्धबुद्धीए / किच्चमिणं मणुयाणं, जम्मफलं एत्तियं एत्थ // 347 // 8/3 गुणपगरिसो जिणा खलु, तेसिं बिंबस्स दंसणं पि सुहं / कारावणेण तस्स उ, अणुग्गहो अत्तणो परमो // 348 // 8/4 मोक्खपहसामियाणं, मोक्खत्थं उज्जएण कुसलेणं / तग्गुणबहुमाणादिसु, जतियव्वं सव्वजत्तेणं // 349 // 8/5 तग्गुणबहुमाणाओ, तह सुहभावेण बज्झती नियमा / कम्मं सुहाणुबंधं, तस्सुदया सव्वसिद्धि त्ति // 350 // 8/6 श्रुत्वा पूर्वं तदनन्तरं ज्ञात्वा गुणांस्तीर्थप्रवर्तकत्वादीन् जिनानां भगवतां जातायामुत्पन्नायाम
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy