SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 102 ७-जिनभवनविधि-पञ्चाशकम् गाथा-४२-४६ एवं जिनभवनविधानगतायाः प्रवृत्तेनिर्दोषत्वमापाद्याऽहिंसारूपतामुपदर्शयन्नाह - एवं निवित्तिपहाणा, विण्णेया भावओ अहिंसेयं / जयणावतो उ विहिणा, पूजादिगया वि एमेव // 336 // 7/42 एवं निवृत्तिप्रधाना बहुसत्त्वसंरक्षणप्रधाना विज्ञेया अवबोद्धव्या भावतः परमार्थेन अहिंसेयं जिनभवनगता / यतनावतस्तु प्रयत्नवत एव, विधिना शास्त्रोक्तेन पूजादिगताप्येवमेव पूजास्नात्रविलेपनादिगतापि प्रवृत्तिः, अहिंसैवेति वर्तते // 42 / / तदनन्तरविधिमाह - निप्फाइऊण एवं, जिणभवणं सुंदरं तहिं बिंबं / विहिकारियमह विहिणा, पतिद्ववेज्जा लहुं चेव // 337 // 7/43 निष्पाद्य परिसमाप्य एवं जिनभवनं जिनायतनं सुन्दरं श्रेष्ठं तत्रायतने बिम्बं प्रतिमाख्यं विधिकारितं शास्त्रोक्तविधिनिष्पादितम् अथ विधिना शास्त्रोक्तेनैव प्रतिष्ठापयेत् / लघु चैव शीघ्रमेव // 43 // एयस्स फलं भणियं, इय आणाकारिणो उ सकस्स / चित्तं सुहाणुबंधं, नेव्वाणंतं जिणिदेहिं // 338 // 7/44 एतस्य सर्वस्यैव पूर्वोक्तस्य, फलं भणितमित्येवम् आज्ञाकारिणस्तु सर्वज्ञाज्ञाकारिणः श्राद्धस्य श्रद्धावतः, चित्रं नाना प्रकारं देवमनुजजन्मसु तथाविधाभ्युदयरूपं शुभानुबन्धम् शुभोऽनुबन्धः सन्तानोऽस्येति कल्याणपरंपरारूपम्, निर्वाणान्तमपवर्गान्तं जिनेन्द्रैः सर्वज्ञैः // 44 // पूर्वोक्तस्यैव विषयविभागख्यापनायाह - जिणबिंबपइट्ठावणभावज्जियकम्मपरिणइवसेणं / सुगतीइ पइट्ठावणमणहं सइ अप्पणो चेव // 339 // 7/45 जिनबिम्बप्रतिष्ठापनम् तस्मिन् भावस्तेन अर्जितं कर्म पुण्यं तत्परिणतिवशात्तत्परिपाकसामर्थ्यात् / सुगतौ स्वर्गादिगतौ प्रतिष्ठापनमवस्थापनम् अनघं अनिर्दोषम्, सदा सर्वदा आत्मन एव स्वजीवस्यैव // 45 // तत्थ वि य साहुदंसणभावज्जियकम्मओ उ गुणरागो / काले य साहुदंसणमहक्कमेणं गुणकरं तु // 340 // 7/46
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy