________________ 100 ७-जिनभवनविधि-पञ्चाशकम् गाथा-३४-३८ एवं च होति एसा, पवित्तिरूवा वि भावतो नवरं / / अकुसलनिवित्तिरूवा, अप्पबहुविसेसभावेणं // 328 // 7/34 / ___ एवं चोक्तनीत्या भवत्येषा यतना प्रवृत्तिरूपाप्याथारम्भद्वारेण हिंसाप्रवृत्तिस्वभावा अपि भावतः परमार्थेन नवरं केवलम् अकुशलनिवृत्तिरूपाधिकारम्भनिवृत्तिस्वभावा अल्पबहुविशेषभावेन प्रवृत्त्यल्पत्वविशेषलक्षणेन // 34 // एत्तो चिय निहोस, सिप्पादिविहाणमो जिणिंदस्स / लेसेण सदोसं पि हु, बहुदोसनिवारणत्तेण // 329 // 7/35 अत एव अधिकदोषनिवृत्तिः निर्दोषं निरवद्यतौचित्येन शिल्पादिविधानं शिल्पाद्युपदेशो, मो इति निपातः / जिनेन्द्रस्य आदिदेवस्य लेशेन मात्रया सदोषमपि, हुशब्दो वाक्यालङ्कारे / बहुदोषनिवारणत्वेनाधिकरागद्वेषप्रवृत्तिनिवर्तकत्वेन // 35 / / ननु तस्यैव कथञ्चित्सदोषवस्तुप्रवर्तने कथमदोष इत्याह - वरबोहिलाभतो सो, सव्वुत्तमपुण्णसंजुओ भयवं / / एगंतपरहितरतो, विसुद्धजोगो महासत्तो // 330 // 7/36 जं बहुगुणं पयाणं, तं नाऊणं तहेव दंसेइ / ते रक्खंतस्स ततो, जहोचियं कह भवे दोसो ? // 331 // 7/37 जुग्गं / वरबोधिलाभतस्तीर्थकरजीवप्रधानबोधिलाभात् / स आदिदेवः सर्वोत्तमपुण्यसंयुक्तो भगवान् एकान्तपरहितरत एकान्तेनैव परहितप्रवृत्तः, विशुद्धयोगो विशुद्धमनोवाक्कायव्यापारः, महासत्त्व उत्तमसत्त्वः // 36 // यद् बहुगुणं प्रजानां प्राणिनां सामान्येन तज्ज्ञात्वा तथैव दर्शयति प्रकाशयति, तान् प्रजा [शब्दपर्यायान् लोकान् अटी.] रक्षतःसतः ततस्तस्माच्छिल्पादिविधानाद्वा यथोचितं पालयतः कथं भवेद्दोषो भगवतो नैव कथञ्चित्, प्राणिबहुगुणदर्शनप्रवृत्तत्त्वात्तस्य // 37 // ननु च तत्रापि शिल्पादिविधाने परिदृष्टारम्भदोषो विद्यत एव, तमन्तरेण शिल्पाद्ययोगादित्याशङ्क्याह - तत्थ पहाणो अंसो, बहुदोसनिवारणाउ जगगुरुणो। नागाइरक्खणे जह, कड्डणदोसे वि सुहजोगो // 332 // 7/38