________________ 73 गाथा-३९-४१ ५-प्रत्याख्यानविधि-पञ्चाशकम भुञ्जते पारयन्ति धर्मरता धर्मसक्तचेतोवृत्तयः / / 38 // स्वयंपालनायां विधिसमायुक्तमित्युक्तम् [5-4 गाथायाम्] तदङ्गीकृत्याह - सयपालणा य एत्थं, गहियम्मि वि ता इमम्मि अन्नेसिं / दाणे उवएसम्मि य, न हुंति दोसा जहऽण्णत्थ // 233 // 5/39 स्वयंपालना चात्र प्रत्याख्यानप्रस्तावे गृहीतेप्यङ्गीकृतेऽपि सति / ततस्तस्मादस्मिन् प्रत्याख्याने अन्येषां भोक्तृणां साध्वादीनां दाने समानीयाहारदाने उपदेशे च वचनेन दानश्राद्धकुलादेः न भवन्ति दोषाः / कारितानुमतिजनिता यथान्यत्र प्राणातिपातादिप्रत्याख्याने तद्धि कृतकारितानुमतिभिः सर्वं परिहियते / इदं त्वाहारप्रत्याख्यानं स्वयं पालनेनैव चरितार्थम्, तस्मात्स्वयमुपोषितोऽपि निर्जरार्थी दद्याद्दापये[वा]आनुमन्येथागमोक्तयोग्येभ्यः // 39 // तथा चाह - कयपच्चक्खाणो वि य, आयरियगिलाणबालवुड्डाणं / देज्जाऽसणाइ संते, लाभे कयवीरियायारो // 234 // 5/40 कृतप्रत्याख्यानोऽपि चासेविताहारविषयप्रतिषेधोऽपि च आचार्यग्लानबालवृद्धेभ्यः स्वावस्थापूज्येभ्योऽधिकगुणत्वादुपष्टम्भनीयत्वाच्च दद्यादशनादि चतुर्विधमाहारजातं / सति लाभे लाभान्तरायक्षयोपशम-सम्भवे। कृतवीर्याचारः स्वानुष्ठेयनिर्वर्तितवीर्यव्यापारः, विद्यमानं हि वीर्यं स्वफलसाधकव्यापारमन्तरेणातिक्रान्तं निष्फलमिति विद्यते नैतस्मिन, स वीर्याचार एव भवेत् साधुः // 40 // तथा चाह - संविग्गअन्नसंभोइयाण 'देसेज्ज सड्ढगकुलाणि / अतरंतो वा संभोइयाण जह वा समाहीए // 235 // 5/41 संविग्नानां संसारभीरूणां मोक्षाभिलाषितया ज्ञानादिसम्पन्नानां चान्यसाम्भोगिकानां अन्यसामाचारीप्रतिपन्नानां भिन्नवाचनाचारक्रियास्थानानामिति यावत् / देशयेद्दर्शयेत् / श्राद्धककुलानि दानश्राद्धकुलानि अतरंतो वा निस्तरन् वाऽशक्नुवन्नित्यर्थः / साम्भोगिकानामेकसामाचारीप्रतिपन्नां देशयेदिति वर्तते / अशक्तत्वान्नाऽऽनीय ददाति, तेषां ह्यानीय दातव्यं भवति / यतो न तत्र शैक्षादीनां मतिविभ्रमः अभिन्नत्वात्समाचारस्य यथा वेत्यनेन प्रकारसंसूचकः, समाधिना आत्मसमाधानेन / प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः / यथात्मनः परेषां च साधूनां समाधिस्तथा तथा दद्याद्दर्शयेद् वा // 41 / / (1. दंसेज्ज पा.)