SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 72 ५-प्रत्याख्यानविधि-पञ्चाशकम् गाथा-३७-३८ कथं पुनः परिपूर्णेऽपि प्रत्याख्यानकाले धर्मनिरता भुञ्जत इत्याह [गाथायुगलेन] - काऊण कुसलजोगं, उचियं तक्कालगोयरं नियमा / गुरुपडिवत्तिप्पमुहं, मंगलपाढाइयं चेव // 231 // 5/37 सरिऊण विसेसेणं, पच्चक्खायं इमं मए पच्छा / तह संदिसाविऊणं, विहिणा भुंजंति धम्मरया // 232 // 5/38 जुग्गं / कृत्वा कुशलयोगं कुशलव्यापारम् उचितं योग्यं तत्कालगोचरं भोजनकालविषयं नियमान्नियमेन गुरुप्रतिपत्तिप्रमुखं गुरुविनयादिकं मङ्गलपाठादिकं चैव मङ्गलपाठः पञ्चनमस्कारपाठः / आदिशब्दाद्धर्ममङ्गलादिप्रशस्तश्रुतपरिग्रहः तत्कालेऽन्यपाठस्यानुचितत्वानिमित्तशास्त्रेषु प्रतिषिद्धत्वाद् यदेव ह्युभयलोकहितं तदेव ततो प्रशस्यते / तत्पुरुषाचरितं [तत्वेन] च एतत्प्रवृत्तिर्न निरसनीया। तन्निरसने सदनुष्ठाननिरासप्रसङ्गान्महाऽऽशातनादोषप्रसङ्गाच्च / त एव हि सर्वथोचितज्ञाः प्रमाणीकरणीयास्तबहुमाने भगवद्बहुमानासेवनात्, यो गुरुं मन्यते स मामिति तदाज्ञाप्रामाण्यात् / तद्वचनान्यथाकरणे दोषप्रतिपादनात् / उक्तं च चन्द्रकवेध्यप्रकीर्णके चिरन्तनवाचनायाम् - छ?-टुम-दसम-दुवालसेहिं भत्तेहिं जो परक्कमड़। अकरेंतो गुरुवयणं, सो होइ अणंतसंसारी // 1 // [चन्द्रवेध्य. गा.३५ ] धण्णा आयरियाणं, निच्चं आइच्च-चंदसरिसाणं। संसारमहण्णवपारयाण पाएसु निवयंति // 2 // इहलोइयं च कित्ति, लभंते आयरियभत्तिरागेण। देवगइं च विसिटुं, धम्मे य अणुत्तरं बोहिं // 3 // देवा वि देवलोए, निच्चं दिव्वोहिणा वि जाणेत्ता। आयरियाण सरंता, आसणसयणाणि मुंचंति // 4 // देवा वि देवलोए, निग्गंथं पवयणं अणुसरंता। अच्छरगणमझगया, आयरिए वंदगा एंति // 5 // [चन्द्रवेध्य. गा.३१-३४] तस्मात्तत्प्रामाण्यादिदमनुसरणीयम् // 37 / / स्मृत्वा विशेषेण प्रत्याख्यातमिदं नमस्कारसहित-पौरुष्यादि मया पश्चाद् भोगादतीतकाले तथा सन्देश्याऽनुज्ञाप्य 'अनुजानीत यूयमिदानी पारयामि'इति विधिना भोजनविधिना वा /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy