SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 69 गाथा-२७-३० ५-प्रत्याख्यानविधि-पञ्चाशकम् इतरथा त्वन्यथा तु मोहात् प्रत्याख्येयविषयविभागापरिज्ञानाद्विपर्ययो वैपरीत्यम्। भणितभावानां ज्ञानश्रद्धानादीनां सम्यक परिज्ञानाभावे सर्वेषामेव विपर्ययः स्यात्तस्माज्ज्ञानादिसम्पादनादिभेदोपादानां शास्त्रोक्तमविरुद्धम् // 26 // अशनादिभेदनिरूपणायाह - असणं ओयणसत्तुगमुग्गजगाराइ खज्जगविही य / खीरादि सूरणादी, मंडगपभिती य विण्णेयं // 221 // 5/27 अश्यत इति अशनम्, रूढित ओदन-सत्तुक-मुद्ग-यगारादि [-जगार्यादि-अटी.] लोकसमयसिद्धम् खाद्यकविधिश्च लोकप्रतीतः क्षीरादि, आदिशब्दाद्दधिघृतादिपरिग्रहः / तथा 'सूरणादि [सूरणकन्दप्रभृति अटी.] मण्डकप्रभृति च मण्डकापूपादि च विज्ञेयम् // 27 // अधुना पानमाह - पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव / आउक्काओ सव्वो, कक्कडगजलाइयं च तहा // 222 // 5/28 पीयत इति पानम् ।सौवीरयवोदकादि, आदिशब्दात्तिलतुषोदकादिपरिग्रहः / चित्रं विविधं सुरादिकम् / चैवादिशब्दात् सीधुप्रसन्नादिपरिग्रहः / अप्कायः सर्व आश्रयभेदेन सरित्सरोवरादिगतः, कर्कटक जम्बूफलादिरसविशेषसन्मिश्रसलिलादिकं च तथा पानमिति वर्तते // 28 // अधुना खादिममाह - भत्तोसं दन्ताई, खज्जूरं नालिकेरदक्खादी / कक्कडिगंबगफणसाइ बहुविहं खाइमं णेयं // 223 // 5/29 भक्तं च तदोषं च रूढ्या भक्तौषं परिभृष्टचनकधानादि / दन्तादि गुडसंस्कृतदन्तपवनादि देशविशेषप्रसिद्धम्, खजूरं प्रसिद्धमेव / नालिकेरद्राक्षादि, आदिशब्दाद्दाडिमादिपरिग्रहः / कर्कटिकाम्रकपनसादि बहुविधं बहुप्रकारं फलं जातं सर्वमपि खादिमं ज्ञेयम् / तृप्तिहेतुत्वविशेषोपलक्षणेन खाद्यं ज्ञातव्यम् / / 29 / / उक्तं खादिमम्, स्वादिममाह - दंतवणं तंबोलं, चित्तं तुलसीकुहेडगादी य / / महुपिप्पलिसुंठादी य अणेगहा साइमं होइ // 224 // 5/30 दन्तवनं 'दन्तकाष्ठं चेतनाचेतना(न)रूपम् / ताम्बूलं नागवल्लीपत्रजातम् / चित्रं नाना प्रकारम् /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy