________________ સૂતક સંબંધી શાસ્ત્રીય સરળ સમજ / ते स्नाताः शुचिवसना गुरुं साक्षीकृत्य विविधपूजाभिर्जिनमर्चयन्ति / ततश्च बालकस्य मातापितरौ पंचगव्येनाचान्तस्नातौ सशिशू नखच्छेदं विधाप्य योजितग्रन्थी दंपती जिनप्रतिमां नमस्कुरुतः / सधवाभिर्मङ्गलेषु गीयमानेषु वाद्येषु वाद्यमानेषु सर्वेषु चैत्येषु पूजानैवेद्यढौकनं च। साधवे यथाशक्त्या चतुर्विधाहारवस्त्रपात्रदानं / संस्कारगुरवे वस्त्रतांबूल भूषणद्रव्यादिदानं / तथा जन्मचन्द्रार्कदर्शनक्षीराशनषष्ठीसत्क-दक्षिणा संस्कारगुरवे तस्मिन्नहनि देया / सर्वेषां गोत्रजस्वजनमित्रवर्गाणां यथाशक्त्या भोजनतांबूलदानं / तथा गुरुः तत्कुलाचारानुसारेण शिशो: पंचगव्यजिन-स्नात्रोदक सर्वौषधिजलतीर्थजलैः स्नपितस्य वस्त्राभरणादि परिधापयेत् / तथा च नारीणां सूतकस्नानं पूर्णेष्वपि सूतकदिवसेषु नार्द्रनक्षत्रेषु न च सिंहगजयोनिनक्षत्रेषु कुर्यात् / आर्द्रनक्षत्राणि दश यथा- 'कृतिका भरणी मूलमार्दा पुष्यपुनर्वसू / मघा चित्रा विशाखा च श्रवणो दशमस्तथा // 1 // आर्द्रधिष्ण्यानि चैतानि स्त्रीणां स्नानं न कारयेत् / यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते // 2 // सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा / भरणी रेवती चैव गजयोनिर्विचार्यते // 3 // ' कदाचित्पूर्णेषु सूतकदिवसेष्वेतानि नक्षत्राण्या-यान्ति तथा दिनैकैकान्तरेण शुचिकर्म विधेयम् / ' 'ततः सर्वेऽपि स्नानं विधाय अनेन मार्गेण स्वगृहमायान्ति / तत्र तृतीयदिने चिताभस्म पुत्रादयो नद्यां प्रवाहयन्ति तदस्थीनि तीर्थेषु स्थापयन्ति / ततस्तद्दिने स्नात्वा शोकापनोदं कुर्वन्ति / चैत्येषु गत्वा सपरिजना जिनबिंबमस्पृशन्तश्चैत्यवन्दनं कुर्वन्ति / ततो धर्मागारेष्वागत्य गुरुन् नमस्कुर्वन्ति / गुरवोऽपि संसारानित्यारुपां धर्मव्याख्यां कुर्वन्ति / ततः सर्वेऽपि स्वकार्यं साधयन्ति / ' .....स्वस्ववर्णानुसारेण सूतकं मृतजातयोः / सदृशं गर्भपाते तु सूतकं स्याद्दिनत्रयम् // 2 // यतः अन्यवंशे समुद्भूते मृते जातेऽथ तद्गृहे / परिणीतसुतायाश्च सूतकान्नाशने तथा // 3 // एतेषु चैव सर्वेषु सूतकं स्याद्दिनत्रयम् / सूतकं सूतकं हन्ति जातं जातं मृतं मृतम् // 4 // अनन्नभोजिबालस्य सूतकं स्याद्दिनत्रयम् / अनष्टवार्षिकस्यापि त्रिभागोनं च सूतकम् // 5 // ' स्वस्ववर्णानुसारेण सूतकान्ते जिनस्नपनं साधर्मिकवात्सल्यं च ततः कल्याणं / (5. 8 थी 14, पृ. 70)