SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अनुभव इति स्मृतेर्निरासः / ज्ञातविषयं ज्ञानं स्मृतिः / अनुभवो नाम स्मृतिव्यतिरिक्त ज्ञानम्। तर्क भाषा, पृ. 14. 8. तस्याः करणं विविधम् / कदाचिद् इन्द्रियं, कदाचिद् इन्द्रियार्थसन्निकर्षः, कदाचिद् ज्ञानम्। वही, पृ0 46-49. 9. व्यापार उसे कहते हैं जो स्वयं कारण से जन्य हो और कारण से जन्य का जनक भी हो। जैसे-कुठार से जन्य कुठार दारु-संयोग (व्यापार) और कुठार से जन्य छेदन क्रिया का भी जनक (कुठार दारु-संयोग रूप व्यापार) है। -तज्जन्यस्तज्जन्यजनकोऽवान्तरव्यापारः।। -वही, पृ050. 10. क्योंकि न्यायदर्शन में कुछ दार्शनिक करण के लक्षण में व्यापार का भी सन्निवेश करते हैं-करण = व्यापारवदसाधारणकारणं भवति। - न्यायसिद्धान्तमुक्तावली, किरणावलीटीका, पृ0 218. 11. महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम्। विषयेन्द्रियसम्बन्धोव्यापारः सोऽपि षड्विधः / / 58-59 / / व्यापारस्तु परामर्शः, करणं व्याप्तिधीर्भवेत् / अनुमायां........ 1166-67 / / सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्।। 79 / / वाक्यार्थस्यातिदेशस्य स्मृतिव्यापार उच्यते / गवयादिपदानां तु शक्तिधीरुपमाफलम्।। 80 / / पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः / शाब्दबोध: फलं तत्र शक्तिधी: सहकारिणी।।81 ॥-वही. 12. अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्। न्यायमञ्जरी, पृ0 12. 13. असंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः बोधश्च पौरुषेयः फलं प्रमा। तत्साधनं प्रमाणमिति / एतेन संशयविपर्ययस्मृतिसाधनेष्वप्रसङ्गः। सांख्यतत्त्वकौमुदी (कारिका 4), पृ0 72-75. विशेष खण्डन के लिए देखिए-न्यायकुमुदचन्द्र, पृ0 35-39. प्रमेयकमलमार्तण्ड, पृ0 7-3 14. रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।-सांख्यकारिका, 28. इन्द्रियप्रणालिकया अर्थसन्निकर्षेण लिङ्गज्ञानादिना वा आदौ बुद्धेः अर्थाकारा वृत्तिः जायते। सांख्यप्रवचनभाष्य, पृ0 -47 इन्द्रियवृत्तिः प्रमाणम्।-योगदर्शन (व्यासभाष्य), पृ0 27. 15. देखिए-न्यायकुमुदचन्द्र, पृ0 40-41; प्रमेयकमल0, पृ0 19. 16. देखिए-वेदान्तपरिभाषा, प्रत्यक्ष परिच्छेद, पृ0 35-37. 17. अनधिगततथाभूतार्थनिश्चायकं प्रमाणम् / (शास्त्रदीपिका, पृ0 123) उद्धृत-प्रमेयेरत्नमाला, प्रस्तावना, पृ0 30.. 18. तत्रापूर्वार्थविज्ञानं निश्चितं बाधविर्जितम्।। अदुष्टकारणारब्धं प्रमाण लोकसम्मतम् ।।-वही. 19. अनुभूतिश्च न प्रमाणम्। (बृहती 1. 1.5)-वही. 20. तेन जन्मैव विषये बुद्धापार इष्यते / तदेव च प्रमारूपं तद्वती करणं च धीः / / ___व्यापारो न यदा तेषां तदा नोत्पद्यते फलम् / (मीमांसाश्लोक, पृ0 152 )-वही. 21. देखिए- प्रमेयकमलमार्तण्ड, पृ0 20-25; न्याय कु0, पृ0 42-45. 22. अज्ञातार्थज्ञापकं प्रमाणम्।-प्रमाणसमुच्चय, पृ0 11. प्रमाणमविसंवादिज्ञानम्।... प्रमाणवा0, 2. 1. प्रमाणं सम्यग्ज्ञानमपूर्वगोचरम्। ... (बौद्ध) तर्क०, पृ.1. 23. स्वसंवित्तिः फलं चात्र तदरूपार्थनिश्चयः।। विषयाकार एवास्य प्रमाणं तेन मीयते। -प्रमाणसमुच्चय, 1.10, तत्त्वसङ्ग्रह, कारिका 1344. 24. मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् / तत्प्रमाणे।-तत्त्वार्थसूत्र, 1.9-10. 25. स्वपरावभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम्। स्वयम्भूस्तोत्र, का.63. तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम्।-आप्तमीमांसा, का0 101. 26. प्रमाणं स्वपराभासिज्ञानं बाधविवर्जितम्।। -न्यायावतार, का0 1. 27. व्यवसायात्मक ज्ञानमात्मार्थ ग्राहक मतम्।-लघीयस्त्रय, का0 60. 28. प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात्। अष्टशती, का0 36, पृ0 175. 291
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy