SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 148] संस्कृत-प्रवेशिका [10: धातुरूप रुघादि-युजिर्, भुज् ] १.व्याकरण [146 रोत्स्यसि रोत्स्यथः रोत्स्यथ म. रोत्स्यसे रोत्स्येथे रोत्स्यामि रोत्स्यावः रोत्स्यामः उ० रोत्स्ये रोत्स्यावहे रोत्स्यध्वे रोत्स्यामहे लोद रुग्धताम् लोट युनक्तु युङ्क्ताम् युञ्जन्तु प्र० युङ्क्ताम् युजाताम् युञ्जताम् युग्धि युक्तम् युक्त म. युश्व युआयाम् युध्वम् युनजानि युनजाव युनजाम उ० युनजे युनजावहे युनजामहै विधिलिङ युञ्ज्यात् गुज्याताम् युज्युः प्र० युजीत युक्षीयाताम् युक्षीरन् युज्याः युज्यातम् युज्यात म० युञ्जीथाः युझीयाथाम् युञ्जीध्वम् युज्याम् युज्याव युद्ध्याम उ० युञ्जीय युद्धीवहि युद्धीमहि भुज्' (पालन करना) प०, सक०, अनिट् भुज्' (भोजन करना) आ०, सक०,० लट् भुनक्ति भुङ्क्तः . भुञ्जन्ति प्र० भुङ्क्ते भुञ्जते भुक्थः भुक्य - म० मुझे भुआथे भुमध्ये भुनज्मि भुवः भुजमा उ० भुजे भुज्वहे भुज्महे रुणनु रुन्तात् रुग्वाम् रुन्धन्तु प्र० रुन्ताम् रुन्धाताम् / रुन्द्धिन्द्धात् रुन्द्धम् रुद्ध म. रुग्त्स्व रुन्धाथाम् रुन्छवम् रुणधानि रुणधाव रुणधाम उ० रुणधै रुणधावहै रणधामहै विधिलिङ रुन्ध्यात् ध्याताम् रुन्ध्युः प्र० रुन्धीत सन्धीयाताम् सन्धीरन् रुन्ध्याः सन्ध्यातम् सन्ध्यात म० रुन्धीथाः रुन्षीयाधाम् हन्धीध्वम् रुन्ध्याम् हन्ध्याव रुन्ध्याम उ० रुन्धीय सन्धीवहि सन्धीमहि युजि>युज' (मिलाना, लगना) उ०, सक०, अनिट परस्मैपद आत्मनेपद युनक्ति युङ्क्तः युद्धन्ति प्र० युक्ते युाते युद्धते युनक्षि युवथः युक्य म० युझे युञ्जाथे युग्वे युनज्मि युवा युज्मः उ० युजे युज्वहे युज्महे लङ अयुनक् अयुङ्क्ताम् अयुञ्जन् प्र० अयुक्त अयुजाताम् अयुआत अयुनक् अयुङ्क्तम् अयुक्त म. अयुक्थाः अयुतायाम् अयुग्ध्वम् अयुनजम् अथुज्व अयुज्म उ० अयुक्षि अयुज्वहि अयुज्महि मुजाते ला अभुनक् अभुङ्क्ताम् अभुनक् अभुक्तम् अभुनजम् अभुज्य अभुञ्जन् प० अभुङ्क्त अभुजाताम् - अभुञ्जत अभुङ्क्त ग० अभुक्थाः अभुमायाम् अभुग्ध्वम् अभुज्म उ० अभुक्षि अभुज्वहि अभुज्महि लुटूं भोक्ष्यन्ति प्र. भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते भोक्ष्यथ म. भोक्ष्यसे भोक्ष्येथे भोक्ष्यध्वे भोक्ष्यामः उ. भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे भोक्ष्यति भोक्यतः भोक्ष्यसि भोक्ष्यथः भोक्ष्यानि भोक्ष्यावः लोटू योधयति योक्ष्यतः योक्ष्यन्ति प्र० योक्ष्यते योदयेते योक्ष्यन्ते योक्ष्यसि योक्ष्यथः योक्ष्यथ म योक्ष्यसे योध्येथे योदयध्वे योक्ष्यामि योक्ष्यावः योक्ष्यामः उ० यावर योक्ष्यावहे योक्ष्यामहे 1. 'युजिर' धातु के शेष लकारों में (दोनों पदों में ) प्र. पु० के रूपयुयोज युयुजतुः युयुजुः लिट् युयुजे युयुजाते युयुजिरे अयोक्षीत् अयोक्ताम् अयोक्षुः लुक् अयुक्त अयुक्षाताम् अयुक्षत योक्ता योक्तारौ योक्तारः लुटू योक्ता योक्तारौ योक्तारः युज्यात युज्यास्ताम् युज्यासुः आ० लिस् युक्षीष्ट युक्षीयास्ताम् युक्षीरन् / अयोक्ष्यत् अयोध्यताम् अयोक्ष्यन् लुङ् अयोक्ष्यत अयोध्येताम् अयोधयन्त भुनक्तु भुक्ताम् भुञ्जन्तु प्र० भुक्ताम् मुखाताम् भुगताम् मुग्धि भुङ्क्तम् भुङ्क्त म० भुव भुताथाम् भुग्ध्वम् भुनजानि भुनजाव भुनजाम उ. भुन भु नजावहै भुनजामहे 1. 'भुज्' धातु के शेष लकारों में (दोनों पदों में) प्र. पु. के रूपबुभोज बुभुजतुः बुभुजुः लिट् बुभुजे बुभुजाते बुभुजिरे अभौक्षीत् अभौक्ताम् अभौक्षुः लु अभुक्त अभुक्षाताम् अभुक्षत भोक्ता भोक्तारौ भोक्तारः लद् भोक्ता मोक्तारी भोक्तार भुज्यात भुण्यास्ताम् भुज्यासुः आ०लिक भुक्षीष्ट भुक्षीयास्ताम् भुक्षीरन् अभोक्ष्यत् अभीष्यताम् अभोक्ष्यन् लुर अभोक्ष्यत अभोक्ष्येताम् भभोक्ष्यन्त
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy