________________ 146] संस्कृत-प्रवेशिका [१०:धातुरूप तुदादि-मृङ्, पृच्छ; रुधादि-रुधिर्] 1 : व्याकरण [147 लुट् लेखिध्यति लेखिष्यतः लेखिष्यन्ति प्र० एषिष्यति एषिष्यतः एषिष्यन्ति लेखिष्यसि लेखिष्यथः लेबिष्यथ म० एषिष्यसि एषिष्यथः एषिष्यथ लेखिष्यामि लेखिष्यावः लेखिष्यामः उ० एषिष्यामि एषिष्याव: एषिष्यामः लोट लिखतु लिखताम् लिखन्तु प्र० इच्छतु इच्छताम् इच्छन्तु लिख लिखतम् लिखत म० इच्छ इच्छतम् इच्छ्त लिखानि लिखाव लिखाम उ० इच्छानिइच्छाव इच्छाम विधिलिङ लिखे न लिखेताम् लिखेयुः प्र० इच्छेत् इच्छेताम् इच्छेयुः लिखे लिखेतम् लिखेत म० इच्छे: इच्छेतम् इच्छेत लिखेयम् लिखेव लिखेम उ. इच्छेयम् इच्छेव इच्छेम मृछ' (मरना) आ०, अक०, अनिट् प्रच्छ्' (पूछना) प०, सक०, अनिट् (लूट, लिट्, लुट् और लुङ् में परस्मैपद) (सार्वधातुक में प्रच्छ' को 'पृच्छ' ) मरिष्यसि मरिष्यथः मरिष्यथ म० प्रक्ष्यसि प्रत्ययः / प्रक्ष्यथ मरिष्यामि मरिष्यावः मरिष्यामः उ० प्रक्ष्यामि प्रक्ष्यावः प्रक्ष्यामः लोट म्रियेत म्रियेताम् म्रियेरन् प्र० पृच्छतु पृच्छताम् पृच्छन्तु नियेथाः नियेयाथाम् म्रियेध्वम् म. पृच्छ पृच्छतम् पृच्छत नियेय नियेवहि म्रियेमहि उ० पृच्छानि पृच्छाव पृच्छाम विधिलिङ् नियताम् म्रियेताम् नियन्ताम् प्र० पृच्छेत् पुच्छेताम् पृच्छेपुः नियस्व म्रियेथाम् म्रियध्वम् म० पृच्छेः पृच्छेतम् पृच्छेत निय म्रियावहै म्रियामहै उ० पृच्छेयम् पृच्छेव पृच्छेम (7) रुधादि गण' रुधिर>रुध् (रोकना) उ०, द्विकर्मक, अनिट परस्मैपद लट् आत्मनेपद रुणद्धि रुन्द्धः रुन्धन्ति प्र० रुन्द्ध रुन्धाते रुन्धते रुणसि रुन्द्धः रुद्ध म० रुन्त्से रुन्धाथे रुम्वे रुणधिम रुन्हमा उ० रुन्धे रन्ध्वहे रुन्ध्महे म्रियते नियेते नियन्ते प्र० पृच्छति नियसे म्रियेथे नियध्वे म. पृच्छसि निये नियावहे म्रियामहे उ० पृच्छामि पृच्छतः पृच्छन्ति पृच्छथः पृच्छथ पृच्छावः पृच्छामः लक अरुणत्-द् अरुणः अरुणधम् अरुन्ताम् अरुन्द्धम् अरुधन् प्र० अरूद्ध अरुन्धाताम् अरुन्धत अरुन्द्ध म० अरुन्दाः अरुन्धाथाम् / अरुन्द्धनम् अरुन्ध्म उ० अरुन्धि अरुन्ध्वहि अरुन्धमहि अम्रियत अनियेताम् अम्रियन्त प्र० अपृच्छत् अपृच्छताम् अपृच्छन् अम्रियथाः अनियेथाम् अम्रियध्वम् म० अपृच्छः अपृच्छतम् अपृच्छत अम्रिये अम्रियावहि अम्रियामहि उ० अपृच्छम् अपृच्छाव अपृच्छाम रोत्स्यति रोल्स्यतः रोत्स्यन्ति प्र. रोत्स्यते रोत्स्यते रोत्स्यन्ते मरिष्यति मरिष्यतः मरिष्यन्ति प्र० प्रक्ष्यति प्रक्ष्यतः प्रक्ष्यन्ति 1. 'मृङ" और 'प्रच्छ' धातुओं के शेष लकारों में प्र. पु. के रूपममार, मम्रतुः मम्रः लिट् पप्रच्छ पप्रच्छतुः अमृत अमृषाताम् अमृषत लुङ अप्राक्षीत् अप्राण्टाम् अप्राक्षुः मर्ता मारी मारः लुट् प्रष्टा' प्रष्टारी प्रष्टारः मृषीष्ट मृषीयास्ताम् मृषीरन् आ०लिङ पृच्छचात् पृच्छवास्ताम् पृच्छयासुः / अमरिष्यत् अमरिष्यताम् अमरिष्यन् तुम अप्रक्ष्यत् अप्रक्ष्यताम् अप्रक्ष्यनू .. 1. इस गण में 25 धातुयें हैं। इस गण की प्रमुख विशेषतायें हैं-(१)धातु के प्रथम स्वर के बाद 'न' या 'न्' (श्नम्) जुड़ता है। (2) सार्वधातुक लकारों में गुण नहीं होता है। 2. 'रुधिर' धातु के शेष लकारों के दोनों पदों में प्र० पु० के रूपसरोध रुरुधतुः रुरुधुः लिट् साधे रुरुधाते रुरुधिरे अरुधन् (अरोत्सीत्) अरुधताम् अरुधन् लुरु अरुद्ध अरुत्साताम् अरुत्सत रोदा रोद्धारी रोद्धारः लुट् रोद्धा रोद्धारी रोद्वारः मध्यात् ध्यास्ताम् सध्यासुः आ०लिक रुत्सीष्ट रुत्सीयास्ताम् यत्सीरन् भरोत्स्यन् अरोत्स्यताम् अरोत्स्यन् लुङ अरोत्स्थत अरोत्स्येताम् अरोरणात