________________ स्वादि-आप्, शक् तुदादि-तुद् ] 1: व्याकरण संस्कृत-प्रवेशिका [10 : घातुरूप चिनोषि चिनुथः चिनुष म० चिनुषे चिन्वाथे चिनुध्वे चिनोमि चिनुवः वः चिनुमःमः उ० चिन्वे चिनुबहे-न्बहे चिनुमहे-महे अचिनोत् अचिनुताम् अचिन्वन् प्र० अचिनुत अचिन्वाताम् अचिन्वत अचिनो अचिनुतम् अचिनुत म० अचिनुथाः अचिन्वाथाम् अचिनुध्वम् अचिनवम् अचिनुवस्व अचिनुम-म उ० अचिन्धि अचिन(नु) वहि अचि(नु)महि चेष्यति चेष्यतः चेष्यन्ति प्र० चेष्यते चेष्यति बेष्यथः चेष्यथ मचेष्यसे चेष्यामि चेष्यावः चेष्यामः उ० चेये चेष्येते ध्येथे चेष्यावहे चेष्यन्ते चेष्यध्वे पेयामहे लोट चिनोतु-तात चिनुताम् चिन्यन्तु प्र. चिनुताम् चिन्वाताम् चिन्वताम् चिनु-तात् चिनुतम चिनुत म. चिनुष्व चिम्बाथाम् चिनुध्वम् चिनवानि चिनवाव चिनवाम उ० चिन चिनवावहै चिनधाम है विधिलिक चिनुयात् चिनुयाताम् चिनुयुः प्र. चिन्वीत चिन्बीयाताम् चिन्वीरन् चिनुयाः चिनुयातम् चिनुयात म चिन्थीथाः चिन्वीयाथाम चिन्वीध्वम् चिनुयाम् चिनुयाव चिनुयाम उ० चिन्वीय चिन्वीवहि चिन्धीमहि आपू' (प्राप्त करना)प०, सक०, अनिट् शक्' ( सकना) प०, सक०, अनिट 4 लट् आप्नोति आप्नुतः आप्नुवन्ति प्र० शक्नोति शक्नुतः शक्नुवन्ति आप्नोषि आप्नुथः आप्नुथ म० शक्नोषि शक्नुथः शक्नुथ आप्नोमि आप्नुवः आप्नुमः . शक्नोमि शक्नुवः शक्नुमः लूट् आप्स्यति आप्स्यतः आप्स्यन्ति प्र० शक्ष्यति शक्ष्यतः शक्ष्यन्ति आप्स्यसि बाप्स्यथः आप्स्यय म० शक्ष्यसि शक्ष्यथः शक्ष्यथ आप्स्यामि आप्स्यावः आप्स्यामः उ० शक्ष्यामि शक्ष्यावः शक्ष्यामः लोट आप्नोतु-तात् आप्नुताम् आप्नुवन्तु प्र. शक्नोतु-तात् शक्नुताम् शक्नुवन्तु आप्नुहि-तान् आप्नुतम् आप्नुत म. शक्नुहि तात् शक्नुतम् शक्नुत आप्नवानि आप्नवाव आप्नवाम उ० शक्नवानि शक्नवाब शक्नधाम विधिलिङ् आप्नुयात् आप्नुयाताम् आप्नुयुः प्र० शक्नुयात् शक्नुयाताम् शक्न्यू: आप्नुयाः आप्नुयातम् आप्नुयात म० शक्नुयाः शक्नुयातम् शक्नुयात आप्नुयाम् माप्नुयाव आप्नुयाम उ० शक्नुयाम् शक्नुयाव शक्नुयाम (6) तुदादि गण' तुद् (दुःख देना) उ०, अक०, अनिट् / 1. इस गण में 157 धातुयें हैं। इस गण की प्रमुख विशेषतायें है-(१) धातु और प्रत्यय के बीच में 'अ'(श) जुड़ता है / (2) भ्वादि की तरह धातु की उपधा के और अन्त के स्वर को गुण नहीं होता है। (3) धातु के अन्तिम इ, ईको 'इय'; उ, क को 'उ', ऋ को 'रिय' और ऋ को 'इर्' हो जाता है। इस गण की कुछ धातुओं के लट् लकार के रूपगुच् (प०) मुञ्चति मुञ्चतः मुन्वन्ति क्षिप् (50) क्षिपति क्षिपतः क्षिपन्ति (छोड़ना) मुञ्चसि मुञ्चथः मुञ्चय (फैकना) (आ.) क्षिपते क्षिपेते क्षिपन्ते मुशामि मुश्चावः मुञ्चामः मिल (50) मिलति मिलतः मिलन्ति (मा०) मुञ्चते मुञ्चेते मुञ्चन्ते (मिलना)(मा०) मिलते मिलेते मिलन्ते मुञ्चसे मुयेथे मुखध्ये लिप (प.) लिम्पति लिम्पतः लिम्पन्ति मुञ्चे मुश्चावहें मुञ्चामहे (लीपना) (आ०) लिम्पते लिम्पेते लिम्पन्ते 2. 'तुद्' धातु के शेष लकारों में प्र० पु० के दोनों पदों के रूप-. तुतोष तुतुदतुः . तुतुदुः लिट् तुतुदे तुतुबाते तुतु दिरे मतौत्सी अतीत्ताम् अतीत्सुः लुङ- अतुत्त अतुत्साताम् अतुत्मत तोता लोत्तारी तोतारः लुट् तोता तोतारी तोत्तारः तुगात तुद्यास्ताम् तुद्यासुः आ०लिए तुत्सीष्ट तुत्सीयास्ता तुल्सीरन् भनोत्स्यत् अतोत्स्यताम अतोत्स्यन् ल अतोत्स्यत अतोत्स्येताम् अतोत्स्यन्त बाप्नोत् आप्नुताम् आप्नुवन् प्र० अशक्नोत् अशक्नुताम् अशक्नुवन् आप्नोः आप्नुतम् आप्नुत म० अशक्नोः अशक्नुतम् अशक्नुतं आप्नवम् आप्नुव आप्नुम उ० अशक्मवम् अशक्नुव अशक्नुम 1. 'आप' तथा 'शक्' धातुओं के शेष लकारों में प्र० पु. के रूप---- आप आपतुः आपुः लिट् शशाक शेकतुः . शेका आपत् आपाम् आपन् लुछ अशकत् अशकताम् अशकन् आप्ता आप्तारी आप्तारः लुटू शक्ता शक्तारी शक्कारः आप्यात् आप्यास्ताम् आप्यासुः आलिक शक्यात् शक्यास्ताम् शक्यासु आप्स्यत् आप्स्यताम् आप्स्यन् ल अशष्यत् अशक्ष्यताम् अशष्यन्