SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [141 स्वादि-सु, चिञ्] 1: व्याकरण परस्मैपद लट् आत्मनेपद सुनोति सुनुतः सुन्वन्ति प्र० सुनुते सुन्बाते सुनोषि , सुनुथः सुनुथ म. सुनुषे / सुन्वाथे सुनोमि सुनुवा-वः सुनुमःमः उ० सुम्बे सुनुवहेन्वहे सुन्वते सनुध्ने सुनुमहे महे 140] संस्कृत-प्रवेशिका [10 : धातुरूप लट् नश्यति नश्यतः नश्यन्ति प्र० नृत्यति नृत्यत. नृत्यन्ति नश्यसि नश्यथः नश्यथ म. नृत्यसि नृत्यथः नृत्यथ नश्यामि नश्यावः नश्यामः उ० नृत्यामि नृत्यावः नृत्यामः ल अनस्यन् अनश्यताम् अनश्यन् प्र. अनृत्य अनृत्यताम् अनृत्यन् अनश्यः अनश्यतम् अनश्यत म० अनृत्यः अनृत्यतम् अनूत्यत अनश्यम् अनश्याव अनश्याम उ० अनृत्यम् अनृत्यावअनृत्याम (विकल्प से नक्ष्यति' आदि रूप होंगे) लुट् (विकल्प से 'नरस्य॑ति' आदि रूप बनेंगे) नशिघ्यति नशिष्यतः नशिध्यन्ति प्र० नतिष्यति नतिष्यतः नतिष्यन्ति नशिष्यसि नशिप्यथः नशिष्यथ म० नतिप्यसि नतिष्यथः नतिष्यय नशिष्यामि मशिष्यावः नशिष्यामः उ० नतिष्यामि नतिष्यावः नतिष्यामः लोटू नश्यतु-तात् नश्यताम् नश्यन्तु प्र० नृत्यतु-तात् नृत्यताम् नृत्यन्तु नश्य-तान् नश्यतम् नश्यत म० नृत्य-तात् नृत्यतम् नृत्यत' नश्यानि नश्याव नश्याम उ० नृत्यानि नृत्याव नृत्याम विधिलिङ नश्येत् नश्यताम् नश्येयुः प्र० नत्येन नृत्येताम् नृत्येयुः नश्ये: नश्येतम् नश्येत म० नृत्येः नृत्येतम् नृत्येत नश्येयम् नश्येव नश्येम उ० नृत्येयम् नृत्येव नृत्येम (५)स्वादिगण पु>सु (रस निकालना, नहाना) उ०, संक० ( नहाना अर्थ में अक०), अनिट् नशिता,नंष्टा नशितारी नशितारः लुट नतिता नतितारौ नतितारः नश्यान् नश्यास्ताम् नश्यासुः आ० लिछनृत्यात् नृत्यास्ताम् नृत्यासुः अनशिष्यत् अनशिध्यताम् अनशियन् लुङ अनतिष्यत् अनतिप्यताम् अनतिष्यन् 1. इस गण में 35 धातुयें हैं। इस गण की प्रमुख विशेषतायें हैं-(१) धातु और प्रत्यय के बीच में 'नु' (नु) जुड़ता है / (2) धातु को गुण नहीं होता है / (३)'नु' को विकल्प से 'न' हो जाता है यदि बाद में 'व' या 'म्' हो और पहले कोई स्वर वर्ण / (4) 'नु' को कहीं-कहीं गुण हो जाता है / 2. 'पुञ्' धातु के शेष लकारों में प्र० पु० के दोनों पदों के रूपसुषाव सुषुवतुः सुषुवः लिट् सुषुवे सुषुवाते सुषुविरे असावीत् असाविष्टाम् असाविषुः लुङ् असोष्ट असोषाताम् असोषत असुनोत असुनुताम् असुन्वन् प्र० असुनुत असुन्धाताम् असुन्वत असुनोः असनुतम् असुनुत म० असुनुवाः असुन्वाथाम् असुनुध्वम् / असुनवम् असुनुवम्ब असनुम-न्म उ० असुन्वि असुन(नु)वहि असुर(नु) महि लूटू सोष्यति सोष्यतः सोध्यन्ति प्र० सोष्यते सोध्येते सोध्यन्ते सोष्यसि सोष्यथः सोष्यथ म. सोष्यसे सोयेथे सोष्यध्वे सोष्यामि सोष्याव: सोष्यामः उ० सोध्ये सोप्यावहे सोप्यामहे लोद सुनोतु-तात् सुनुताम् सुन्वन्तु प्र० सुनुताम् सुन्वाताम् सुन्वताम् सुनु-तात् सुनुतम् सुनुतम सुनुष्य सुन्वाथाम् / सुनुध्वम् सुनवानि सुनवाब सुनवाम उ० सुनवं सुनवावहै सुनवाम है विधिलिङ सुनुयात् सुनुयाताम् सुनुयुः प्र० सुन्वीत सुन्वीयाताम् सुन्बीरन् सुनुयाः सुनुयातम् सुनुयात म. सुन्धीथाः सुन्वीयाथाम् सुन्वीध्वम् सुनुयाम् सुनुयाब सुनुयाम उ० सुन्वीय सुन्यीवहि सुम्बीमहि चिम्' (चुनना) उ०, सक०, अनिट् परस्मैपद लट् आत्मनेपद चिनोति चिनुतः चिन्वन्ति प्र. चिनुते चिन्वाते चिन्वते सोता सोतारो सोतारः लुट सोता सोतारी सोतारः सूयात सूयास्ताम् सूयासुः आलिङ सोषीष्ट सोषीयास्ताम् सोपीरन् असोष्यत् असोस्यताम् असोष्यन् लुङ असोध्यत असोध्येताम् असोप्यन्त 1. 'चिच्' धातु के शेष लकारों में प्र० पु० के दोनों पदों के रूपचिकाय (चिचाय) चिक्यतुः चिक्युः लिट् चिक्ये (चिच्ये) चिक्याते चिक्षिरे मचैषीत् अचेष्टाम् अचेषुः लु अचेष्ट अचेषाताम् अचेषत ता चेतारौ चेतारः लुट् चेता चेतारौ चेतारः चीयास्ताम् चीयासुः आ०लिङ चेषीष्ट चेषीयास्ताम् चेषीरन् अभेष्यत् ___ अचेष्यताम्.' अचेष्यन् ला अभेष्यत अचेष्येताम् अचेष्यन्त पीयात्
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy