SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ संस्कृत-प्रवेशिका [6: शब्दरूप अष्टभिः,अष्टाभिः नवभिः दशभिः अष्टभ्यः,अष्टाभ्यः नवम्यः दशभ्यः संख्या ] प. स० 1: व्याकरण [ 115 अष्टानाम् नवानाम् दशानाम् विशत्याः विशतेः त्रिंशतः अष्टसु, भष्टासु नबसु दशसु विशत्याम, विंशती त्रिंशति 1000 सहस्र (नपुं०) ___करोड़-कोटि (स्त्री०) नील-शङ्क. (पुं०) 10000 अयुत (न०) दस करोड़-अर्बुद (न०) दसनील-जलधि (पुं०) 100000 लक्ष (न०) अरब-अब्ज (न०) पद्म-अन्त्य (न०) लक्षा (स्त्री०) दस अरब-खर्व (पुं०न०) दस पद्म- मध्य (न०) दस लाख-प्रयुत (न०) खरब-निखर्व (पुं० न०) शह-पराध (न०) 32 द्वात्रिंशत 56 षट्पञ्चाशत् 33 त्रयस्त्रिशत् 57 सप्तपञ्चाशत् 34 चतुस्त्रिशत् 58 अष्टा-पञ्चाशत् 35 पञ्चत्रिंशत् अष्टपञ्चाशत् 36 षत्रिंशत् ५९नवपञ्चाशत् 37 सप्तत्रिंशत् एकोनषष्टि ऊनषष्टि 38 अष्टात्रिंशत् एकात्रषष्टि 36 नवत्रिंशत् एकोनचत्वारिंशत् / 60 षष्टि ऊनचत्वारिंशत् / 61 एकषष्टि एकान्नचत्वारिंशत् 62 द्वा(दि) षष्टि / 40 चत्वारिंशत् 63 त्रयः(त्रिषष्टि 41 एकचत्वारिंशत् 64 चतुष्षष्टि 42 द्वा(द्वि)चत्वारिंशत् 65 पञ्चषष्टि / 43 त्रयश् (वि)चत्वारिशत् 66 षट्षष्टि 44 चतुश्चत्वारिंशत् 67 सप्तषष्टि 45 पञ्चचत्वारिंशत् 46 षट्चत्वारिंशत् 68 अष्टा (अष्ट)पष्टि 47 सप्तचत्वारिंशत् 66 नवषष्टि 48 अष्टा-चत्वारिंशत् एकोनसप्तति ऊनसप्तति अष्टचत्वारिंशत् एकात्रसप्तति 46 नवचत्वारिंशत 70 सप्तति एकोनपश्चाशत् जनपञ्चाशत् 71 एकसप्तति एकानपञ्चाशत् 72 द्वा(द्वि)सप्तति 50 पञ्चाश 73 अयस्(त्रि) सप्तति 51 एकपञ्चाशन् 74 चतुस्सप्तति 52 द्वां (द्वि)पञ्चाशत् 75 पञ्चसप्तति 53 त्रयः(त्रिपञ्चाशत् 76 षट्सप्तति 54 चतुःपञ्चाशत् / 77 सप्तसप्तति 55 पञ्चपञ्चाशत् 78 अष्टा (अष्ट) सप्तति विशत्या त्रिंशता विशत्य, विशतये त्रिंशते विशत्याः, विंशतेः त्रिंशतः 76 नवसप्तति एकोनाशीति ऊनाशीति एकन्नाशीति 80 अशीति 81 एकाशीति 82 द्वयशीति 53 त्र्यशीति 84 चतुरशीति 85 पञ्चाशीति 86 षडशीति 87 सप्ताशीति 88 अष्टाशीति 86 नवाशीति एकोननवति ऊननवति एकाननवति नवति 61 एकनवति 12 द्वा(द्वि)नवति 63 त्रयो(त्रि)नवति 64 चतुर्नवति 65 पञ्चनयति 66 षण्णबति 67 सप्तनवति 18 अष्टा (अष्ट) नवति 66 नवनवति एकोनशत (नपुं०) 100 शत 200 द्विशत
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy