________________ विसर्ग-सन्धि ] व्याकरण अ+अ. 'अ' से 'औं+क,ख,प,फ 'अ' से 'ओ' + पूर्णविराम आ+ हश् 'इ' से 'औ+हश् 'अ' से 'औं' + त, थ, अ, इ, उ+र 'अ' से 'औ'+स, श, ष / एष, स + हल आ+'अ' से 'औ' 'इ' से औ+'अ' से 'औ| अ+'या' से 'औ' च, छ, ट, | / पूर्ववर्ण+परवर्ण स्श् लोप . (अथवा '') ष् ..(रेफ) ., ( अथवा :) , (ओ) उ (ओs) n (+ 'अण्' को दीर्घ) " ( अथवा 'य') 30 ] संस्कृत-प्रवेशिका [2: सन्धि "हल (व्यञ्जन ) हो / जैसे-सः + हसति = स हसति, एषः + तरति = एष तरति / सः + शम्भुःन शम्भुः / सः+लिखति =स लिखति / एषः+विष्णु-एष विष्णुः / नोट-१) 'सः' और 'एषः' में 'क' प्रत्यय जुड़ा हो अथवा 'न' समास हो तो लोप नहीं होगा। जैसे-एषक: +हरिणः = एषको हरिणः, असः (न सः) +शिवः - असः शिवः / (2) 'सः' के बाद हल के अतिरिक्त वर्ण (स्वर) होने पर भी कहीं-कहीं सु (विसर्ग ) का लोप हो जाता है। अभ्यास (क)सन्धि कीजिए-वृक्ष + उपरि, नव + ऊढा, गिरि+ईशः, उमा+ ईशः, महा + ऐश्वर्यम्, सदा+एव, एकस्मिन् + अहनि,अं+चितः। धिग्+ मूखम् / इति + आदिः, प्रति + उपकारः, सखी+अडः, पचति + ओदनम्, वधू+ इच्छा, साधु+ इति, पितृ + ईहितम्, शे+ इतः, गजे+अस्मिन्, पचेते+ इमी, सु + उक्तम्, एषः + अब्रवीत्, गुरु+ अस्ति, बालः + अत्र, नराः + आगच्छन्ति, शम्भुः + राजते, रामः + आगतः, एष, + बालकः, वायुः+चलति, अश्वः + धावति, शत्रून + जयति, मधुरम् + वदति, सम् +ोषः, सत् + शास्त्रम्, पेष् + ता, जगत् + नाथः,सद् + मतिः, उत् + लेखः, विष् + नुः, उत् + उपनम्, वाक् + जालम्, जगत् +बन्धुः, विपद् + शान्तिः, उत् + साहः, तृणं + चरति, अप् + जम् / (ख) पन्धि-विच्छेद कीजिए-तयेति, सूर्योदयः, गड़ो मिः, गणेशः, हितोपदेशः, जन्मोत्सवः, यथेच्छसि, तवौदार्यम्, मतैक्यम्, अद्यैव, जलौषः, एकैकम्, भवनम्, उपति, अत्युत्तमः, इत्याह, देवा गच्छन्ति, देख्यौपम्पम्. पापक्रम्, गुर्वादेशः। अन्वेषणम्, पवित्रः, द्वावैतिहासिकी, हरेऽव, माले इमे, विद्यार्थी कोऽयम् गजो गच्छति, देवायिह. रात्रावागतः, नद्यास्तीरम्, पूणेश्चन्द्रः, दयार्णवः, पृथ्वीश्वर: दिपालः, धनं ददाति, महट्टीका, अजन्तः, दिगम्बरः, तच्च, उच्छवासः, संचयः, मृण्मयम्, सन्मार्गः, तल्लीनः, धीमाल्लिखति, जानन्नपि, चक्रिस्त्राषस्व, षडेव, उच्छिष्टः, सत्कारः, तृणञ्चरति, आकृष्टः, उज्ज्वलः, षड्दर्शनानि, महद्धनम्, सन्मतिः, तन्न। 1. सोऽचि लोपे चेत्सादपूरणम् ( 6. 1. १३४)-'अच्' परे रहते भी 'सः' के विसर्ग (सु) का लोप होता है, यदि वैसा करने से पाद की पूर्ति हो / जैसे सैष दाशरथी रामः, सैष राजा युधिष्ठिरः / सैष कर्णो महादानी, सैष भीमो महाबलः / / नोट-'सैष' (सः + एषः -सैषः ) यहाँ इस सूत्र से विसर्ग का लोप हो जाने से इद्धि-सन्धि होकर 'सैषः' बन गया अन्यथा 'भो भगो०' सूत्र से 'यत्व' करके लोप करने पर वृद्धि-सन्धि न होने से 'स एषः' बनता जिससे पादपूर्ति नहीं होती। विसर्ग पर प्रभाव विसर्ग-सन्धि बोधक तालिका रामः / हरिः / रामः+कथयति रामः कथयनि, राम कथयति वा। रामाः+ सन्ति-रामास्सन्ति, रामाः सन्ति वा। हरिः + गच्छति -हरिगच्छति / हरिहसति / रामः+तिष्ठति-रामस्तिष्ठति / रामश्चलति / रामष्टकारहरिः+अस्ति-हरिरस्ति / हरिरागच्छति / पुनः+ रमते - पुना रमते / हरिः + रम्यः- हरी रम्यः / / रामः + अस्ति * रामोऽस्ति / रामाः + आगच्छन्ति -रामा आगच्छन्ति, रामायागच्छन्ति वा। सः + लिखति - स लिखति / एषः + विष्णुः एष विष्णुः / रामाः + गच्छन्ति रामा गच्छन्ति, बदन्ति हसन्ति वा। रामः+ आगच्छति- राम आगच्छति, इच्छति वा। रामः + गच्छति रामो गच्छति, वदति हसति वा। यति। उदाहरण